SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ क्षणे खिन्नः क्षणेऽखिलः ख्रिनाखिनं क्षणे क्षणे । बालानां हठधर्मिणां प्रतिगृहं परिस्थितिः ॥१०॥ क्षणे सुखं क्षणे दुःखं सुखं दुःखं क्षणे क्षणे । अभावयुक्तजीवानां गतिर्भवति सर्वदा ॥११॥ क्षणे मूल्यं क्षणेऽमूल्यं मूल्यामूल्यं क्षणे क्षणे । कृष्युत्पादपदार्थानां दृश्यते गतिरापणे ॥१२॥ क्षणे वह्निः क्षणे धूमः वह्निधूमौ क्षणे क्षणे । आर्द्रकाष्ठयुते यज्ञे परिस्थितिरियं क्वचित् ॥१३॥ क्षणे स्थैर्य क्षणेऽस्थैर्य स्थैर्यास्थैर्य क्षणे क्षणे । मानवमनसः नित्यं स्थिरिरेतादृशी मता ॥१४॥ क्षणे लाभः क्षणे हानिः लाभहानी क्षणे क्षणे । लोभतः संप्रवृत्तानाम् नृणां शेयरधारिणाम् ॥१५॥ क्षणे मृत्युः क्षणे रक्षा मृत्युरक्षे क्षणे क्षणे । युद्धप्रवृत्तदेशानां सैनिकानां स्थितिरियम् ॥१६॥ क्षणे गतिः क्षणे स्थितिः गतिस्थिती क्षणे क्षणे । तैलकूपगते वायौ द्विचक्रिकागतिरिह ॥१७॥ ३. बालाः प्रायः हसन्ति रुदन्ति इति संकल्प्य एतत् चित्रम् आकारितमस्ति । बालैः भिन्ना स्थितिः न सेवनीया । सदैव हसद्भिः भाव्यमिति उपदेशः ॥ ४. अभावेन पीडिताः जनाः प्रायः परेण दत्तेन पदार्थेन जीवन्ति । कदाचिद् उदारो दाता सन्तृप्तिं कल्पयन सुखं ददाति कदाचित् कृपणः सामान्यं निरर्थकं च पदार्थं दत्त्वाऽभावेन दुःखितं जनं पुनर्दुःखं ददातीति भावः ॥ ५. कदाचित् शाक्जातम् अतिमहाप॑ भवति, रूप्यकशतेन किलोमात्रम्, कदाचित् च अतीवानघु, रुप्यकेन किलोमात्रम् । अनेन कृषकाः कष्टमाश्रयन्ते । एषा पीडा चित्रिता अत्र । ६. सति प्रज्वलिते अग्नौ धूमो न भवति । काष्ठानाम् आर्द्रत्वात् शान्तेऽग्नौ धूमो भवति । निपुणो जनो येन केन प्रकारेणाग्नि साधयति, परन्तु अनिपुणस्तादृशम् आचरितुं शक्तो न भवतीति क्वचित् पदस्याऽत्र प्रयोजनम् । ७. चञ्चलं हि मनः कृष्ण ... । - इत्यादिवचनानि अस्य मूलम् । ८. शेयरनाम्ना वर्तमाने सुप्रसिद्धः संपत्तिविशेषः । तस्य समार्जनसंयुक्तेन सामान्यजनेन प्रायः कदाचिदेव धनलाभः प्राप्यते। सोऽपि शेयरापणपतने सम्पन्नोऽपि सन् हानिप्रभावेन ग्रस्तो भवतीति कथनस्य हेतुः । ९. इतस्ततो वाऽपि समागता गोलिकाः सैनिकस्य प्राणान् हरति । कदाचित् समागता गोलिका अस्पृष्टा सती सैनिकं स्वयमेव सुरक्षितं करोतीति तात्पर्यम् ॥ १०. प्रतिवाहनं पेट्रोलतैलस्य कूपो भवति । ततो नालिकया तैलं यथास्थानं निरन्तरं वहति । अनेन कारणेन वाहनस्य गतिः प्रवर्तते । परन्तु नालिकायामस्यां यदा वायुः प्रविशति, तदा तैलप्रवाहस्य समुपस्थिता बाधा वाहनस्य गतिमवरोधयति । एतत् कर्माऽत्र ध्यातव्यम् । एवमेव वर्तमाने प्रवर्तितायां लेखन्यामपि भवति ।
SR No.521042
Book TitleNandanvan Kalpataru 2019 06 SrNo 42
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2019
Total Pages136
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy