________________
-
-
RASRAa w
श्रीपुण्डरीकेत्यभिधा चतुर्थी,
भविन् ! स्थितेस्तेऽथ भविष्यतीह ॥२१॥ भावार्थ-हे भव्य पुण्डरीक ! आ गिरिनां शत्रुजय, विमलाचल अने सिद्धक्षेत्र ए प्रमाणे त्रण नामे शाश्वतं || नाभाक छ, अने अत्रे तारो निवास थवाथी श्रीपुंडरीक नाम चोधे नाम प्रसिद्ध थशे ॥ २१ ॥
चरित्र. संसेव्य शत्रुञ्जयशैलमेनमनेनसः स्युननु पापिनोऽपि ।
॥११॥ भुवोऽनुभावात् किलं मृत्तिकापि, :
प्राप्नोति सर्वोत्तमरत्नभावम् ॥ २२ ॥ भावार्थ-आ शत्रुजयगिरि सेवन करवायी पापी पुरुषो पण पोप रहित वाय छ, खरेखर ओं पवित्र तीर्थभूमिना प्रभावथी माठी पण सर्वोत्तम रत्नपणाने प्राप्त करे छे ॥ २२ ।।
ये शुद्धभावेन निभालयन्ति, .. . सव्या महातीर्थमिदं कदाचित् ।