Book Title: Nabhakraj Charitram
Author(s): Merutungsuri, 
Publisher: Dosabhai and Karamchand Lalchand

View full book text
Previous | Next

Page 107
________________ || देवो पण पोताने मुखरहित मानवा लाग्या, अने तेथी जाणे लज्जा आववाथी पोते अदृश्य थइ गया होयनी ! || ॥२९ ॥ श्रीनामाकनराधीशः, प्रपाल्येति चिरं स्थिरम् । राज्यं प्राज्यं प्रान्तकाले, संसाध्याऽनशनं सुधीः ।। २९२ ।। अगाद्वादशकल्पेऽथ, नृजन्माऽवाप्य सेत्स्यति । देवोऽपि प्राप्य मानुष्यं, शाश्वतं सौख्यमापयति ॥ २९३ ॥ युग्मम् । भावार्थ-आ प्रमाणे पुण्यशाली नामाकराजाए पोताना विस्तृत राज्यने चिरकाल सुधी स्थिर रीते पालन कर्य, अंतकाले ते अतिमान राजा अणसण ग्रहण करी बारमा अच्युत देवलोकमां देव थयो, त्यांथी च्या जन्म भाप्त करी सिद्ध यशे चन्द्रादित्य देव पंण देवलोकमांयी च्यवी मनुष्यपणुं मात करी मोक्षमां शाश्वतुं मुख पामशे ॥ २९२-२९३ ॥ श्रीनामाकनरेन्द्रस्य, निशम्येदं कथानकम् । देवद्रव्याच दूरेण, नित्यं स्थेयं मनीषिभिः ॥ २९४ । . च्यवी मनुष्य

Loading...

Page Navigation
1 ... 105 106 107 108