Book Title: Nabhakraj Charitram
Author(s): Merutungsuri, 
Publisher: Dosabhai and Karamchand Lalchand

View full book text
Previous | Next

Page 94
________________ ना. प्रदर्य चाटुभिर्वाक्य-रुपसर्गाननेकशः। पूर्व कृत्वाऽनुकूलांस्ताः, प्रतिकूलानपि व्यधुः ॥ २५२ ॥ युग्मम् । भावार्थ-आ प्रमाणे बोलती छती ते मन हरणी सुंदरीओए नाभाक राजा आगळ शीतल अने सुवासित जल, साकर अने द्राक्षानुं पाणी, घी अने साकर नाखी स्वादिष्ट बनावेला: दूधपाक विगेरे मिष्टान || देखादी मीठा मीठां प्रीतिपूर्वक वचनो वडे पहेला तो अनेक अनुकूल उपसर्गो कर्या, अने त्यार पछी अनेक || च. प्रतिकूल उपसर्गो करवा मांड्या ॥ २५१-२५२ ॥ . तथाप्यक्षुब्धचेताः स, धर्मे यावदवस्थितः। __श्रीशत्रुञ्जयशृङ्गस्थं, तावदात्मानमैक्षत ॥ २५३ ॥ भावार्थ-ते स्त्रीओए अनेक अनुकूल अने प्रतिकूल उपसर्गो करवा छतां पण ज्यारे अस्खलित चित्तवाळो नाभाक जरा मात्र नहीं डगतां धर्म ध्यानमा ज लीन रह्यो, तेवामां पोताने श्रीशत्रुजय पर्वतना शिखर उपर रहेल जोयो ॥ २५३ ॥ अहो! किमेतदित्येवं, साश्चर्ये नृपपुङ्गवे । सौरभ्याकृष्टभृङ्गालिः, पुष्पवृष्टिर्दिवोऽपतत् ॥ २५४ ॥

Loading...

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108