Book Title: Nabhakraj Charitram
Author(s): Merutungsuri, 
Publisher: Dosabhai and Karamchand Lalchand

View full book text
Previous | Next

Page 104
________________ भावाथ-नाभाकराजाए सोळ हजार राजाओ उपर पोतानी आज्ञा प्रवर्तावीने सम्यक् प्रकारे पोताना राज्यनुं अने धर्मनुं पालन करवा लाग्यो ॥ २८२॥/ त्रिकालं देवमभ्यर्चन् , द्विसन्ध्यं सद्गुरून्नमन् | षडावश्यककृत्यं च, तन्वन् राज्यफलं ययौ ॥ २८३ ॥ भावार्थ--राजाए प्रण काळ प्रभुनी पूजा, अने सांज सवार सद्गुरु महाराजने वंदन तथा छ आवश्यक कृत्य करतां राज्यनुं शुभ फळ मेळव्युं ।। २८३॥ . प्रतिग्रामपुरं जैन-प्रासादास्तुणतोरणाः । व्यधाप्यन्त नरेन्द्रेण, धर्मशालाः सहस्रशः ॥ २८४ ॥ भावार्थ-ते राजाए दरेक गाम अने शहेरोमा उँचा तोरणवाळा जिनमंदिरो बंधाग्या, तेमज हजारो धर्मशाला बंधावी ॥ २८४ ॥ साहिलीकपरद्रोह-पैशून्यकलिमत्सराः। . निर्मूलं वारिताः सप्त-व्यसनानि विशेषतः ॥ २८५॥ JA

Loading...

Page Navigation
1 ... 102 103 104 105 106 107 108