Book Title: Nabhakraj Charitram
Author(s): Merutungsuri,
Publisher: Dosabhai and Karamchand Lalchand
View full book text
________________
भावाथ-नाभाकराजाए सोळ हजार राजाओ उपर पोतानी आज्ञा प्रवर्तावीने सम्यक् प्रकारे पोताना राज्यनुं अने धर्मनुं पालन करवा लाग्यो ॥ २८२॥/
त्रिकालं देवमभ्यर्चन् , द्विसन्ध्यं सद्गुरून्नमन् |
षडावश्यककृत्यं च, तन्वन् राज्यफलं ययौ ॥ २८३ ॥ भावार्थ--राजाए प्रण काळ प्रभुनी पूजा, अने सांज सवार सद्गुरु महाराजने वंदन तथा छ आवश्यक कृत्य करतां राज्यनुं शुभ फळ मेळव्युं ।। २८३॥ .
प्रतिग्रामपुरं जैन-प्रासादास्तुणतोरणाः ।
व्यधाप्यन्त नरेन्द्रेण, धर्मशालाः सहस्रशः ॥ २८४ ॥ भावार्थ-ते राजाए दरेक गाम अने शहेरोमा उँचा तोरणवाळा जिनमंदिरो बंधाग्या, तेमज हजारो धर्मशाला बंधावी ॥ २८४ ॥
साहिलीकपरद्रोह-पैशून्यकलिमत्सराः। . निर्मूलं वारिताः सप्त-व्यसनानि विशेषतः ॥ २८५॥
JA

Page Navigation
1 ... 102 103 104 105 106 107 108