Book Title: Nabhakraj Charitram
Author(s): Merutungsuri, 
Publisher: Dosabhai and Karamchand Lalchand

View full book text
Previous | Next

Page 102
________________ एतयोरवमन्तारो, यास्यन्ति प्रलयं स्वयम् । एतत्पादाब्जनन्तारो, वर्डिष्यन्ते महाश्रिया ॥२७७ ॥ इत्यम्बरगिरा साकं, दुन्दुभिं दिवि ताडयन्। । गुरूणां विद्धे भक्तिं, सान्निध्यं च महीपतेः ॥ २७८ ॥ पञ्चभिः कुलकम् । भावार्थ-चन्द्रादित्य देव पण सेनाना परिमाण जेटलं छत्र विस्तारतो, सद्गुरुमहाराज अने राजाना। बन्ने पडखे चामरो वींजतो-॥ २७४ ॥ संवर्तक वायरा वडे रस्तामा आगळ आगळ कांटा विगेरेने दूर करतो, मु. गंधी पाणी वरसावी मार्गनी धूल शांत करतो ॥ २७५ ॥ गंधथी बहेकी रहेला पांच वर्णना दिव्य पुष्पोथी पृथ्वीने आच्छादित करतो, आगळ एक योजन प्रमाण उंची मोटी ध्वजा फरकावतो, ॥ २७६ ॥ “आ गुरुमहाराज अने राजानुं अपमान करनारा स्वयं नाश पामशे, अने एमना चरणकमलने नमस्कार करनार लोकोने महालक्ष्मीनी वृद्धि यो" ॥ २७७ ॥ एवी आकाशवाणी साथे गगनां दुंदुभिनो नाद करतो छतो गुरुमहाराजनी भक्ति करतो हतो, तेमज राजानुं सानिध्य करतो हतो ॥ २७८ ॥ इत्थं प्रतिपदं नैक-भूपैः प्राभृतपाणिभिः। प्रवर्धमानभव्यश्री-नृपः प्रापन्निजं पुरम् ।। २७९ ॥ .

Loading...

Page Navigation
1 ... 100 101 102 103 104 105 106 107 108