Book Title: Nabhakraj Charitram
Author(s): Merutungsuri, 
Publisher: Dosabhai and Karamchand Lalchand

View full book text
Previous | Next

Page 101
________________ भावार्थ-हवे पुण्य वडे पवित्र आत्मावाळो ते नामाक राजा पोताना समग्र पापनी शुद्धि करी गुरु महाराज || साथे पोताना नगर तरफ चाल्यो ॥२७२ ।। । अनुपानद् गुरोर्वाम-भागेन पथि सञ्चरन् । दशेयन्नुच्चनीचां च, भुवं भक्ताग्रणीरभूत् ॥ २७३ ॥ भावार्थ-रस्तापां गुरुमहाराजने डावे पडखे उघाडे पगे चालतो अने उंचाण-नीचाणवाळी पृथ्वीने बताबतो ते नाभाक राजा गुरुभक्त शिरोमणि थयो ॥ २७३ ॥ चन्द्रादित्यमुरः सेना-मानं छत्रं वितानयन् । चामरांवालयन पार्श्व-व्ये सद्गुरुभूपयोः ॥ २७४ ॥ संवर्तकाऽनिलेनाग्रे, कण्टकाचपसारयन् । गन्धोदकस्य वर्षेण, मार्गस्थं शमयन् रजः ॥ २७५ ॥ सुगन्धिभिः पञ्चवर्ण-दिव्यपुष्पैर्भुवं स्तृणन् । संचारयन् पुरस्थं च, योजनोत्रमहाध्वजम् ॥ २७६ ॥

Loading...

Page Navigation
1 ... 99 100 101 102 103 104 105 106 107 108