SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ भावार्थ-हवे पुण्य वडे पवित्र आत्मावाळो ते नामाक राजा पोताना समग्र पापनी शुद्धि करी गुरु महाराज || साथे पोताना नगर तरफ चाल्यो ॥२७२ ।। । अनुपानद् गुरोर्वाम-भागेन पथि सञ्चरन् । दशेयन्नुच्चनीचां च, भुवं भक्ताग्रणीरभूत् ॥ २७३ ॥ भावार्थ-रस्तापां गुरुमहाराजने डावे पडखे उघाडे पगे चालतो अने उंचाण-नीचाणवाळी पृथ्वीने बताबतो ते नाभाक राजा गुरुभक्त शिरोमणि थयो ॥ २७३ ॥ चन्द्रादित्यमुरः सेना-मानं छत्रं वितानयन् । चामरांवालयन पार्श्व-व्ये सद्गुरुभूपयोः ॥ २७४ ॥ संवर्तकाऽनिलेनाग्रे, कण्टकाचपसारयन् । गन्धोदकस्य वर्षेण, मार्गस्थं शमयन् रजः ॥ २७५ ॥ सुगन्धिभिः पञ्चवर्ण-दिव्यपुष्पैर्भुवं स्तृणन् । संचारयन् पुरस्थं च, योजनोत्रमहाध्वजम् ॥ २७६ ॥
SR No.600282
Book TitleNabhakraj Charitram
Original Sutra AuthorMerutungsuri
Author
PublisherDosabhai and Karamchand Lalchand
Publication Year
Total Pages108
LanguageSanskrit, Gujarati
ClassificationManuscript
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy