Book Title: Nabhakraj Charitram
Author(s): Merutungsuri, 
Publisher: Dosabhai and Karamchand Lalchand

View full book text
Previous | Next

Page 91
________________ अपराह्ने पुरः क्वापि, कयाचिन्ननिस्त्रिया । ढौकितं न फलमादत्, सत्त्वान्नाऽपि पयः पपौ ॥ २४३ ॥ ना. भावार्थ- -राजा अगाडी चाल्यो जायछे तेवामां बपोर पछीना समयमां कोइक नवीन स्त्रीए आवी तेनी सन्मुख सुंदर फळ तथा शीतल जळ मूक्युं, पण तेने श्रीआदीश्वर प्रभुनुं दर्शन कर्या सिवाय कांइ पण वस्तु खावा - नो तथा जल पीवानो दृढ नियम होवाथी सत्त्वशाळी ते महापुरुषे फळ खाधुं नहीं तेम जळ पण पीधुं नहीं ॥ २४३ ॥ तया सह महः स्तोम - व्योमव्यापिनि मन्दिरे । आश्चर्य परिपूर्णान्तः, स्वच्छेन मनसा ययौ ॥ २४४ ॥ भावार्थ-त्यार बाद आश्रर्यथी पूर्ण बनेका हृदयवाळो नाभाक आकाशमां व्यापी रहेला तेजना झळहळाट वाळा एक मलमां ते स्त्री साथै स्वच्छ चित्ते गयो ॥ २४४ ॥ स तत्र चित्रकृद्रपाः, सारशृङ्गारहारिणीः । हरिणाक्षीर्निरैक्षिष्ट, विलसन्तीः सहस्रशः ॥ २४५ ॥ भावार्थ- पोताने अपरिचित ते नूतन प्रासादम नाभाक राजाए आर्य उत्पादक स्वरूपवाळी, उत्कट शृंगारथी चित्तने आकर्षण करनारी, मनोहर विलास करती हजारो सुंदरीओने जोइ ॥ २४५ ॥ च. ८७

Loading...

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108