Book Title: Nabhakraj Charitram
Author(s): Merutungsuri, 
Publisher: Dosabhai and Karamchand Lalchand

View full book text
Previous | Next

Page 82
________________ स्वर्णरूप्ययवै रत्न-स्थालेऽथो मङ्गलाष्टकम् । आलिख्याऽष्टोत्तरशत-वृत्तैः सानन्दमस्तवीत् ॥ २१६ ॥ भावार्थ-त्यार बाद रत्नना थाळमां सर्ण अने रूपाना जबोथी आठ मंगल आलेखीने हृदयना उल्लासथी | एकसो आठ श्लोको वडे भावपूर्वक प्रभुनी स्तुति करी ॥ २१६ ॥ शक्रस्तवेन वन्दित्वा, सिद्धादि चाऽथ सद्गुरून् । नत्वा स्वर्णमणिरत्न-मुक्ताभिस्तानवीवधत् ॥ २१७ ।। भावार्थ-त्यार बाद नमुत्थुणं वडे सिद्धाचलने वांदी, गुरु महाराजने नमन करी ते गोने स्वर्ण, मणि, रत्न अने मोती वडे वधाव्या ॥२१७ ॥ .. । दत्त्वा यथेच्छमर्थिभ्यो, दानं मिष्टान्न भोजनैः। अतूतुषत् सर्वलोकान् , धार्मिकांश्च विशेषतः ॥ २१८ ॥ भावार्थ-याचक जनोने इच्छित दान आप्युं, तेमन मिष्टान्न भोजन बड़े सर्व लोकोने संतुष्ट कर्या, तेमां || पण धार्मिक पुरुषोनी तो विशेष प्रकारे आदर सत्कार पूर्वक भक्ति करी तेओने संतोष उपजाव्यो ।। २१८ ॥

Loading...

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108