Book Title: Nabhakraj Charitram
Author(s): Merutungsuri,
Publisher: Dosabhai and Karamchand Lalchand
View full book text
________________
तीर्थहत्याविनिर्मुक्तः, शुभेऽह्नि भरतेशवत् । श्रीशत्रुज्जययात्रार्थे, चचाल गुरुभिः सह ॥ २१० ॥
भावार्थ
- आ प्रमाणे अष्टमासी तप करवायी अने नवीन देरासर बंधाववाथी तीर्थहत्याना पापथी मुक्त थयेल ते नाभाकराजाए शुभ दिवसे चक्रवर्ती भरतेश्वर महाराजानी पेठे श्रीशत्रुंजय तीर्थनी यात्रा निमित्तै गुरु महाराज साधे त्यांथी प्रयाण कर्यु ॥ २१० ॥
चतुर्घाऽऽद्यप्रयाणेषु, मार्जारीषु पदोपरि ।
समुत्तीर्णासु तद्धेतुं पृष्टाः श्रीगुरवोऽवदन् ॥ २११ ॥
भावार्थ - श्रीशत्रुंजयनी यात्रा माटे नाभाक राजा प्रयाण करतो हतो तेवामां शरुआतमां ज चार बिलाडी तेना पग आगळ थइने चाली गई. राजाए गुरुमहाराजने तेनुं कारण पूछयुं, त्यारे गुरुमहाराजे कर्छु के- ।। २११ ॥ बालादित्याः स्वं भावं, पुण्यप्रत्यूहहेतवे ।
दर्शयन्ति परं सिद्धि - ध्रुवं स्यादेकचेतसः ॥ २१२ ॥
भावार्थ - " हे राजन् ! तें जे पूर्वे भानुना भवमां बालहत्यादि हत्याओ करी हती ते पापो पुण्यकार्यमां
---
ना.
च.
१७६ ।

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108