Book Title: Nabhakraj Charitram
Author(s): Merutungsuri, 
Publisher: Dosabhai and Karamchand Lalchand

View full book text
Previous | Next

Page 80
________________ तीर्थहत्याविनिर्मुक्तः, शुभेऽह्नि भरतेशवत् । श्रीशत्रुज्जययात्रार्थे, चचाल गुरुभिः सह ॥ २१० ॥ भावार्थ - आ प्रमाणे अष्टमासी तप करवायी अने नवीन देरासर बंधाववाथी तीर्थहत्याना पापथी मुक्त थयेल ते नाभाकराजाए शुभ दिवसे चक्रवर्ती भरतेश्वर महाराजानी पेठे श्रीशत्रुंजय तीर्थनी यात्रा निमित्तै गुरु महाराज साधे त्यांथी प्रयाण कर्यु ॥ २१० ॥ चतुर्घाऽऽद्यप्रयाणेषु, मार्जारीषु पदोपरि । समुत्तीर्णासु तद्धेतुं पृष्टाः श्रीगुरवोऽवदन् ॥ २११ ॥ भावार्थ - श्रीशत्रुंजयनी यात्रा माटे नाभाक राजा प्रयाण करतो हतो तेवामां शरुआतमां ज चार बिलाडी तेना पग आगळ थइने चाली गई. राजाए गुरुमहाराजने तेनुं कारण पूछयुं, त्यारे गुरुमहाराजे कर्छु के- ।। २११ ॥ बालादित्याः स्वं भावं, पुण्यप्रत्यूहहेतवे । दर्शयन्ति परं सिद्धि - ध्रुवं स्यादेकचेतसः ॥ २१२ ॥ भावार्थ - " हे राजन् ! तें जे पूर्वे भानुना भवमां बालहत्यादि हत्याओ करी हती ते पापो पुण्यकार्यमां --- ना. च. १७६ ।

Loading...

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108