Book Title: Mandavgadh Ka Mantri Pethad Kumar Parichay
Author(s): Hansvijay
Publisher: Hansvijay Jain Free Library

View full book text
Previous | Next

Page 36
________________ २८ 11 8 11 श्रीमत्संप्रतिपार्थिवस्य चरितं श्रीमत्कुमारक्षमापालस्याप्यथवस्तुपालसचिवाधीशस्य पुण्याम्बुधेः । स्मारं स्मारमुदारसंमदसुधा सिन्धूर्मिषून्मज्जता श्रेयः काननसेचनस्फुरदुरुमा भवाम्भो मुचा सम्यन्यायसमर्जितोर्जितधनैः सुस्थान संस्थापितैये ये यत्र गिरौ तथा पुरवरे ग्रामेऽथवा यत्र ये । प्रासादानयनप्रमाइजनका निर्मापिताः शर्मदास्तेषु श्रीजिननायकानभिधया सार्द्धं स्तुवे श्रद्धया ॥ ५ ॥ पञ्चभिःकुलकम् श्रीमद्विक्रमतस्त्रयोदशशतेष्वन्देष्यतीतेष्वथो विंशत्याभ्यधिकेषु मंडप गरौ शत्रुञ्जयभ्रातरि । श्रीमानादिजिनः १ शिवाङ्गजजिनः श्रीउज्जयंता निम्बस्थूरनगेरथ तत्तलभुवि श्री पार्श्वनाथः ३ श्रिये ॥६॥ जीयादु ... यिनीपुरे फणिशिराः ४ श्रीविक्रमारूपे पुरे श्रीमान्नेमि जिनोर जो नौ मुकुटीकापुर्यां चदपार्श्वादिमों ७ । मल्लिः सोधहरोस्तु बोधनपुरे ८ पार्श्वस्तथाशापुरे ९ नामेयो बनघोषकीपुर ।रे१० शान्तिर्जिनोऽर्यापुरे ११ ॥७॥ श्रीधारानगरेथवर्द्धनपुरे श्रीनेमिनाथः पृथक् १२, १३ श्रीनाभेयजिनोथ चन्द्रपुरोस्थाने १४ सजीरापुरे १५ ॥ श्रीप व जलपद्र १६दाहडपुरस्थानद्वये १७ संपदं देयाद्दीरजिनश्च हंसलपुरे १८ मान्धातृमूले जितः १९ ॥८॥

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112