________________
२८
11 8 11
श्रीमत्संप्रतिपार्थिवस्य चरितं श्रीमत्कुमारक्षमापालस्याप्यथवस्तुपालसचिवाधीशस्य पुण्याम्बुधेः । स्मारं स्मारमुदारसंमदसुधा सिन्धूर्मिषून्मज्जता श्रेयः काननसेचनस्फुरदुरुमा भवाम्भो मुचा सम्यन्यायसमर्जितोर्जितधनैः सुस्थान संस्थापितैये ये यत्र गिरौ तथा पुरवरे ग्रामेऽथवा यत्र ये । प्रासादानयनप्रमाइजनका निर्मापिताः शर्मदास्तेषु श्रीजिननायकानभिधया सार्द्धं स्तुवे श्रद्धया ॥ ५ ॥ पञ्चभिःकुलकम्
श्रीमद्विक्रमतस्त्रयोदशशतेष्वन्देष्यतीतेष्वथो विंशत्याभ्यधिकेषु मंडप गरौ शत्रुञ्जयभ्रातरि । श्रीमानादिजिनः १ शिवाङ्गजजिनः श्रीउज्जयंता निम्बस्थूरनगेरथ तत्तलभुवि श्री पार्श्वनाथः ३ श्रिये ॥६॥ जीयादु ... यिनीपुरे फणिशिराः ४ श्रीविक्रमारूपे पुरे श्रीमान्नेमि जिनोर जो नौ मुकुटीकापुर्यां चदपार्श्वादिमों ७ । मल्लिः सोधहरोस्तु बोधनपुरे ८ पार्श्वस्तथाशापुरे ९ नामेयो बनघोषकीपुर ।रे१० शान्तिर्जिनोऽर्यापुरे ११ ॥७॥ श्रीधारानगरेथवर्द्धनपुरे श्रीनेमिनाथः पृथक् १२, १३ श्रीनाभेयजिनोथ चन्द्रपुरोस्थाने १४ सजीरापुरे १५ ॥ श्रीप व जलपद्र १६दाहडपुरस्थानद्वये १७ संपदं देयाद्दीरजिनश्च हंसलपुरे १८ मान्धातृमूले जितः १९ ॥८॥