Book Title: Mandavgadh Ka Mantri Pethad Kumar Parichay
Author(s): Hansvijay
Publisher: Hansvijay Jain Free Library
View full book text
________________
*********
६८ पेथडकुमारका परिचय.
मरवर निकरै र्निर्जरै र्निर्मितायत् ' पादाधस्ताद्विहारा वसर मवनिबुध्यप्रबुद्धस्यनेतुः॥ उत्तप्त स्वर्ण वर्णा नव नव कमल श्रेणयनुश्रेण्यबाधा, या मुलालोलधूली बहुलपरिमला लोढ लोलालिमाला ॥ १३ ॥ जावोद्भुतप्र मोद प्रजुतविनतिनि भूरि नक्तिं विधत्ते, यःपार्श्वशक्रमाब्जे तव विपुल रमा प्राज्यराज्येन सार्धं । तस्य स्थैर्य जजेत प्रगत चपलता संततं षट्पदाली, ऊंकारारावसारा मलदलकमला गार भूमी निवासे ॥ १४ ॥ यस्मिन् गर्जावतीर्णे जगवति धनदः प्रत्नरत्नैः सुचेलैः, कल्याणैर्दिव्यवर्णै रनणु मणि गणै गंधवासैर्ववर्ष | श्रुश्रूषां कर्तुकाम स्त्रिदशवर गिरा सुंदरे मंदिरे वै, बाया

Page Navigation
1 ... 106 107 108 109 110 111 112