Book Title: Mandavgadh Ka Mantri Pethad Kumar Parichay
Author(s): Hansvijay
Publisher: Hansvijay Jain Free Library
View full book text
________________
६६ पेथडकुमारका परिचर. ॐ श्रीपार्श्वदेव जयजन्म जरा पहेन.
नावावनाम सुरदानव मानवेन ॥५॥ निःसंग रंग गरिमादि गुण प्रधानि, निबिन्न बद्मतिमिराणि मनोज्ञदानि। नक्ति प्रणम्र नर नायक नागलोक, चूला विलोलकमलावलिमालितानि॥६॥ कल्याण कारणतराणि गतापदानि, संपत्पदानि दितर्गति मंत्रानि। निस्सोमनोमनवनीति विनेदकानि । - संपूरिता निनत लोक समोहितानि ॥
वामेय गेयगुण मानविगान मुक्त, पद्मावती धरणराज वर प्रयुक्त ।
यजन्मसंयममुखानि शिवंकराणि, • कामं नमामि जिनराज पदानि तानि |
तापोच्छेदं दिशदनुदिनं प्राणिनां ना. वुकानां, सिद्धंयस्यामृतरसमयं तुम कुंमात्प्रवृत्तं ॥ नात्यहस्ते सुवचन सरः ।

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112