Book Title: Loka Vinshika
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Manikyasagar Suri
View full book text
________________
द्वितीयविशिका
१२२
मेतदिति चेत् न, अयोगिनि बन्धाभावात । क्रमोदये च दीर्घकालमवन्धेकत्वाभ्युपगमप्रसङ्गो दुरुत्तरः। अन्यच्च-यदि नैव सम्भवेत्कर्मक्षयों, निरर्थकतामेवाप्नोति दीक्षाद्यनुप्ठानम् । न च स्याद् गुणप्राप्तिरपि, कर्मोदयस्य नाभ्युपगम्यते चेत्क्षय उपगमो वा, प्राग्वद्धांना प्रतिबन्धककर्मणा संद्भावात् । तदवश्यमभ्युपेय कर्मणामुदयनिरोधेनोपशम क्षयवत् । ननु भविप्यत्येपोऽर्थ क्षयोपशमेन तत्सदृशलक्षणेनोदीर्णस्य नागाद्भोगेनानुदीर्णस्योपशमाच्च तत्रापि, तन्नार्थोऽनन क्षयक्षयोपशमाभ्या भिन्नेन तृतीयेन जीवगुणभावेनेति चेत्, ननु कथमुपशमयानभ्युपगमे क्षयोपशमस्यैव तावच्छोभते. ऽभ्युपगम उभयरूपत्वात्तस्य, सति चोपगमयोग्यत्वे कर्मणां किमिति नाभ्युपगम्यते भावस्तृतीय औपगमिकाख्य । न हि क्षयोपशम भावे उपशम क्षयो विदधाति, तत्राप्यात्मपरिणामजन्यतयैव तस्यावश्यमङ्गीकरणीयत्वात् । तथा चात्मपरिणामजन्यः केवल औपशमिकोऽप्यविरुद्ध एवेत्यभ्युपेय एवासी । न च वाच्य भेदेनाभ्युपगमस्तथाप्य यानर्थक एव, यत क्षयः स्वतन्त्रो यथा तथोदीर्णस्ये क्षयेणानुदीर्णस्योपशमेन च क्षयोपशमभावस्य निर्वत्तत्वान्नार्थान्तरमस्ति, येन युक्तः स्यादभ्युपगन्तु भावस्तृतीयोऽभ्युपगच्छतापि चैन क्षयोपशमवदेवाभ्युपगम्यते । न चोदयमागतस्याभिमत विष्कम्भणमत्रापि, येन भेदः स्यादस्य क्षयोपशमभावादिति । विप्कम्भस्य द्वैविध्यात् प्रदेशविपाकाभ्या कर्मणा वेदनस्यापि द्वैविध्वात् । य उदय निरुणद्धि विपाकतोऽसौ स्यात्क्षायोपशर्मिक , 'यस्मिन् भवेत् प्रदेशोदयानुभवो येन च विष्कम्भितोदयस्यापि कर्मण स्यात्क्षय , उभयनिरोधे च क्षयाभावान्न कथारमप्यापद्येत कोऽपि क्षायिकभाव "कडाण कम्माण न मोवखु अत्यि" इतिवचनात् । न च वाच्य कथं तर्हि प्रदेशोदयवेदनमात्रेण स्यात्क्षय इति । मदन

Page Navigation
1 ... 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259