Book Title: Loka Vinshika
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Manikyasagar Suri

View full book text
Previous | Next

Page 254
________________ NAVNAANNA द्वितीयविशिका २४८ mmmmmm णट्ठाए चउट्ठाणवडिए"त्ति पारमपमपि सङख्येया सडख्येय. भागगुणहान्या सडख्येयासडल्येयभागगुणवृद्धया वा चतु स्थानपति तत्वमुद्घोपयत्तदेव वक्ति । पदस्थानपतित अन्यथा प्रतिपादयेत्, . अनन्तभागगुणहानिवृद्धिसद्भावात् । स्थान वा स्थितिस्तद्रूपेणावस्थानकाल स तु द्रव्यार्थतया पुद्गलानामनाद्यनन्त । यतो न हि जहति पुद्गला पुद्गलता मूर्तीनाममूर्तत्वेन परिणत्यभावात्, पर स्कन्धादिरूपापेक्षयाऽस्त्येव स्थितिनियम , यदपेक्षया पर्यायपरिणति पुद्गलाना विचित्रल्पोपलभ्यमाना घटाकोटिमाटीकते ।। तच्च परमाणोरारभ्य यावदनन्ताणुकस्कन्धानां जघन्यत एक समय उत्कृष्टतोऽसडख्यातः कालः। कुत इति चेत्तावत्यतिक्रान्तेऽनेहस्यवश्यं परावृत्ते । अत एव च स्थित्यपेक्षयापि चतु स्थानपतितत्वमण्वादीना गीयते आगमे । न च विमानादितया परिणताना पुद्गलाना गाश्वतभावाद्वाच्योऽनाद्यनन्तोऽपि काल. स्थितितयेति । न हि तत्रावस्थिता एव परमाणव स्कन्धा वा, किं तु गिरिसरित्प्रवाहन्यायेनान्यान्याण्वादिसमागमो विगमश्च प्राक्तनानामिति नानन्तः कालोऽभिप्रेय स्थितितया । एव च शाश्वताना सजीवत्वेऽपि जीवानामपरापरेषामुत्पादादावपि सति न तद्रूपपरिणतानामगाश्वतत्वम्, साधारणाना चोच्छिन्नानामप्यन्तर्मुहुर्तमायुरघटमान तत्र नूत्ननूलानामुत्पादात् । दृश्यते च च्छिन्नानामपि साधारणाना गृहादावपि पल्लवाद्युद्गमो गुडूच्यादीना तादृश एव स्वभावस्तेषा यत्स्वयोग्यमाहार समीरणादिभ्योऽप्यादत्ते वर्धते च । तथा च का हानिर्नवीननवीनजीवोत्पादे प्राक्तनव्यये तु न कोऽपि विवाद इत्यपि प्रतिपादितमेव ज्ञेयम् । एतेन नामरादिकुण्डलादीनामपि शाश्वततया जीवविकलत्व केवलपुद्गलमयत्व वेत्यलमप्रस्तुतेन । तथा “गई"त्ति गम्यते इति गति , स्त्रिया क्तिरिति क्तौ,

Loading...

Page Navigation
1 ... 252 253 254 255 256 257 258 259