Book Title: Loka Vinshika
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Manikyasagar Suri
View full book text
________________
द्वितीयविशिका
२४६
wwwrane
स्पर्शनस्यैव विधत्ते बाधाम् । आपेक्षिकत्व च शीतोष्णयोरपि,अन्योन्यापेक्षया व्यवहियत एव ते,न नैतावता स्पार्शन (स्पर्श)त्वमेषाम् । ननु च स्पर्शनेद्रियज्ञेयाना स्पर्शत्वे कि सडख्यासयोगवियोगपृथक्त्वपरापरत्वादीना न स्पर्शत्वमुच्यते इति ? चेत् । सत्य, पर न ते सयोगाद्या केवलस्पर्शनवेद्या गुरुत्वादीनामिन, किन्तु स्पर्शनेन चक्षुषा चेत्युभयेन्द्रियवेद्या । न च वाच्य उष्णगीतादि वेद्यते जिह बयेति नैवम् तदपि स्पर्शतयाख्यातुमुचितमिति। न रसना स्पर्शनरहि तेति सहचरित प्रतिभासते शीतोष्णादि, पर तत्स्पर्शनेनैव ज्ञापितम्, तस्या रसादेरेव ज्ञापकत्वात् । ननु च कथमष्टावेव स्पर्शा आख्यायन्ते ?। यतोऽगुरुलघ्वमृदुखराऽनुष्णशीताऽस्निग्धरूक्षाणामपि स्पर्शाना सद्भावादिति चेत् । सत्य, न तावद्वेद्यमगुरुलघुत्वम्, अमूर्त्ता-- नामिन्द्रियेणावेदनात्तद्वता मूर्ताना च द्वयणुकादीनामपि तद्वतामवेदनानासौ स्पर्शगोचरोऽगुरुलध्वाख्य स्पर्श । पठ्यते चात एव परमाणौ स्पर्शद्वयमेव । यदाहुः
"कारणमेव तदन्त्य सूक्ष्मो नित्यश्च भवति परमाणु । . एकरसवर्णगन्धो द्विस्पर्श कार्यलिङ्गश्च ॥१॥" इति । स्पर्शद्वय च शीतोष्णयो स्निग्धरूक्षयोर्मध्ये एकैकेन भावात् । गुरुलघुमदुखरास्तु सहत्युत्पन्नास्तथा नामृदुखरस्यापि पाठो युक्त । तथा(न) कोऽपि पुद्गलस्कन्धोऽणुर्वा शीतोष्णस्निग्धरूक्षयोरन्यतमेनैकतरेण हीनोऽस्ति, येनानुष्णशीतादि स्पर्गो व्याख्यायतेन्द्रियावरणक्षयोपशमतीव्रत्वाभावाच्च मन्दो नायाति गोचरम् । नैतावता न स ,अन्यथा परमाण्वादी रूपाभावाभ्युपगमप्रसङ्गात् । न च वाच्यमुष्ण. स्पर्शोऽनलस्य शीतश्चोदकस्येति पृथिवीपवनयोरनुष्णागीतस्पर्शवत्त्वमभ्युपेयमेव, तयोः स्पर्शवत्त्वाच्छीतोष्णयोरभावादयोगान्चेति । शीतकालादी पक्ष्ममात्रमप्यदले दिनोऽदाहिनश्च

Page Navigation
1 ... 250 251 252 253 254 255 256 257 258 259