Book Title: Loka Vinshika
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Manikyasagar Suri

View full book text
Previous | Next

Page 256
________________ द्वितीयविशिका २५० - परमागमप्रणेतृपरमपुरुपग गदिनां श्रद्धावतां किमिति गङ्घनीयम् यथार्थवस्तुम्वरूपे ?। एव च वर्णादीना द्वन्द्व । एने च द्रव्यगुण .' इति सूचिता गुणा व्याख्याताः। सस्थान-स्थान-गतयश्च परिणामरूपा अपि कथञ्चिद् गुणत्वमप्यतेपामिति सप्रधार्य साहचर्याद्वोक्ता। तत्त्वतस्तु वर्णरसगन्धम्पर्शा इत्येव गुणाः, स्पर्शस्य बन्धानुलोम्बादिनान्यत्र पाठ.। तया चपा चतुणां गुणत्व, शेषाणा च परिणामत्वम् । यद्वा-अत्र न द्रव्यगुण इत्यादिविभागो लोकव्याख्याने, किन्तु सामान्येनैव पर्यायलोकव्याख्येति न विचारकणिकायि । वर्णादीना च परिणामत्व तु पूर्व प्रतिपादितमेव । तथा वर्णभेदा। वर्णाना कृष्णादीनामुपलक्षणत्वाद्रसादीना तिक्तादीना भेदा अवान्तरप्रकारा सयोगजा परिणामविशेषा वा पूर्वोक्ता: कापोताद्याः, पश्चाद्वर्णादिना द्वन्द्वेन द्वन्द्विते वर्णरसगन्धमस्थानस्पर्श. स्थानगतिवर्णभेदा इति । वर्णभेदपार्थक्य च शेषाणामुपलक्षकत्वात् । यता-समस्तानामेक एव द्वन्द्वो, भवति चाभिप्रेतानामेकसमासान्तगतानामपि 'अप्टापायविनिर्मुक्ततदुत्वगुणभूतये', इत्यादाविव ' प्रकन्यमाणानामपि ग्रहणम् । चकार. परिणामानामानन्त्यज्ञापनाय। यहा-सावान्तरभेदाना भेदाना समस्ताना परिणामत्वज्ञापनाय । किमित्येवमित्याहु-"परिणामे अ बहुविहे"त्ति । यद्वा-वर्णादि- ' कानिति द्वितीयान्ततया व्याख्येयम् । तथा च वर्णादिकान् बहुविधात् परिणामानित्यर्थः। परिणमन पूर्वावस्थापरित्यागेनावस्थान्तरगमन "नार्थान्तरगमो यस्मात्सर्वथैव न चागम" इत्यादिवचनान्न मूलवस्तुस्वरूपस्य च च्युति. परिणाम इतिलक्षणः । ते च बहव अपरिमिता आनन्त्यादेव तेषाम् । न ह्येकगुणकृष्णत्वादिविवक्षया परिगणितु पर्याया शाशक्यन्ते शक्तिमद्भिरपि विधा:-प्रकारा , रसादीनामपि तथाभावात् प्रकारपर्यन्तानुधावन

Loading...

Page Navigation
1 ... 254 255 256 257 258 259