Book Title: Loka Vinshika
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Manikyasagar Suri

View full book text
Previous | Next

Page 257
________________ द्वितीयविशिका येपा ते बहुविधास्तानिति । योजना तु पूर्व विहितव । चकारश्चात्र न केवल , उक्ता सादिका एव परिणामाः किन्त्वन्येऽनादिका अपीत्यनुक्तानादिपरिणामसूचनाय । तान् किमित्याह-"पज्जवलीगं. वियाणाहि"त्ति। पर्ययनं-मूलस्वरूपापरित्यागेन परावर्तन पर्याय: पर्याया वा, स एव ते वा लोको लोक्यमानत्वाद् द्रव्यादौ प्रलयनाद्वा लोकः पर्यावलोक. । प्राकृते हि निलयनादेरपि लुक्काद्यादेशभावात् । पृषोदरादिना च ककारलोपादि । एवमेव च "आलुक्कइ पलुक्कइ लुवकइ सलुक्कइ य एगठे "त्यत्र प्रणीतकार्थता घटते । लोकृधातोर्वोपसर्गेण भिन्नभिन्नार्थवाचकतामभिप्रेत्य तथैकार्थतादर्शन, लोकव्याख्योपयुक्तोऽष्टमो भेद पर्यायलोकस्तम् । विजानीहिविविधैर्हेतुयुक्त्यादिभिः प्रकारैर्जानीयवबुध्यस्व । न हि वचनगौरवमात्रेण ग्राह्य वचन मामकम्, किन्तु हेतुयुक्त्यादिनाऽविरुद्धत्वेन निश्चित्य, आप्तोपज्ञमनुल्लडध्यमदृष्टेट्विरोधकमित्येवविधस्यवाप्ताग़मरूपत्वात् । एव च पर्यवसितम् पर्यायलोकस्वरूप, तत्पर्य-- वसानाच्च लोकनिक्षेपाष्टक पर्यवसितम्, तथा चोत्तरित कतिविधश्चासाविति । लोकभेदनिरूपणाय चैवविधोऽतिविस्तृत क्वचिदप्रस्तुतवदाभासमानो विदुषा हास्यास्पदमवज्ञास्पद चेद्धबोधानामुद्वेजकश्च बोधवाधासहिष्णूना प्रवन्धोऽकारि। क्षन्तव्योऽयमागोऽविहितयथारुचिविधानानामस्माकम्, केवल कर्तृत्वाकर्तृत्वादि विवेच्यमान कीदृश लोकमपेक्ष्य युज्यत इतिविचारोपयोगित्वमात्रेणतावतोऽतिमहतो निबन्धस्याभिधानात् । विधीयते चाभियुक्ततरैरपि नियुक्तिभाष्यविधानबद्धावधानधाराभि पूज्यपादैरपि अप्रस्तुतनिराकरणपूर्वं प्रस्तुतस्यावगमायैव यथार्थतया निक्षेपादि । ततो नापकर्णनीयमिद, आवश्यकं च लोकस्वरूपस्य यथावत्परिज्ञानमिति विस्तृता भेदानुभेदा इति ।

Loading...

Page Navigation
1 ... 255 256 257 258 259