Book Title: Loka Vinshika
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Manikyasagar Suri

View full book text
Previous | Next

Page 250
________________ द्वितीयोवेशिका २४४ rammarrrrrrr एवाभिधानादग्निशब्देन । यदाहु:-"यथास्तिर्यगूर्व लेष्टुवाय्वग्निवीचय" इति । तन्नास्माक पदार्थस्वरूपानुसारिणामस्ति दूपणकणिका विहाय मिथ्यात्वान्धितधीपूत्कृतामसती दूषणावलीमिति । तथा 'मृदुरिति । तत्र "मृदम् क्षोदे" इति क्रयादिको धातुस्तस्माच्च "पृकाहपिधृपीपिकुहिभिदिविदिमृदिव्यधिगृध्यादिभ्यः कित्" इत्यौणादिके किदौ मृदुरिति । मृदुनाति च मृदु स्पर्णो दुखं, सुखसाधनत्वात्तस्य, कर्कशता वा कोमलपापाणादिना घर्षणे कोमलतोपलम्भात् ततो मृदुता । न च वाच्य सयोगविशेप एवाय न तु गुण इति । सयोगविशेपमात्रेण तदनुत्पत्ते । अस्तु वा सयोगविशेषः कारणम्। पर नैतावता तस्य तन्मयत्वम्, मृदुः पापाण इत्यादेरनुभवात् । मृदुतूलिकादीना च स्पष्टैव सुखसाधनतेति नायमपलाप्य. प्रमाणेन पदार्थ प्रतितिष्ठापयिपुभिः। अन्यथा पुद्गलसयोगजत्वात्सुखदु खजीवितमरणाना न तेषामपि पदार्थता वास्तविकी स्वीकार्या स्यात्, तन्न मृदुर्न गुण.। तथा "खर"त्ति । खरो मृदुविपरीत.। “खन खनने" इति भौवादिकस्तस्मात् "जठरअकरमकरशङ्करकर्पूरकर्परतोमरप्रामरपामरप्राभरसगरनगरतगरोदरादरदरदृदरकृदरकुकुन्दरगोर्वराम्बरमुखरखरडहरकुञ्जराजग. रादयः”[४०३] इतिसूत्रेणीणादिकेन डिरप्रत्ययनिपातनेन खर इति। केचित्तु "आतो डोऽह वावाम" [५।१७६] इतिसूत्रेण डप्रत्ययमामत्य ख-हृपीक राति-अभिभवतीति खर इत्यप्याहु । यतो न हि पाणिनीये स्वादिषु ऋजादिषु वोपात्त खर इति तेपामावश्यकमेव व्युत्पादनमिति । न च मृदुत्वाभाव एव खरत्वम्, स्पष्ट दु खसाधनत्वात् पार्थक्य तस्य । तथा दृश्यन्त एव घर्षणादय खरताप्रभवा । न चैतेऽभावप्रयुक्ता इति । तथा "सीय"त्ति । शीत., तत्र गेरते इन्द्रियाणि स्तव्धीभावादनेनास्मिन् वेति शीत । "गीडा स्वप्ने".

Loading...

Page Navigation
1 ... 248 249 250 251 252 253 254 255 256 257 258 259