Book Title: Loka Vinshika
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Manikyasagar Suri

View full book text
Previous | Next

Page 248
________________ द्वितीयविगिका ૨૪૨ गुरुत्वेनाकृप्य मध्यविन्दु वा पातयतीति । तत्र यदि गुरुत्वेन पतेत यथागुरुत्व कालविलम्बोऽल्लाल्पतरादि , आकृष्येत च यदि ताकर्पणे न यथालघु प्रथममाकर्षणात् पदार्थानां स्यात् पातो गुर्वल्पतामनुसृत्य । भवति च पातो यथागुरु अल्पाल्पतरादिकालेन । ततो नाकर्पणनक्ति । अन्यच्च-क्षितिमध्यविन्दुनाकर्पणे च न स्याच्छीघ्रगतिक पदार्थः सन्नताया भूमौ । अन्यान्यविन्दुपरिकल्पनेऽपि च गमनाभावे कथ मध्यविन्दोरेव परावृत्तिर्येन स्यादवितथमेतत् । यथागुरुत्वाकर्षोऽपि च विना सम्बन्ध कल्प्यमानो न विद्वज्जनमनश्चमत्करोति । आकर्पणमसम्बन्धश्चेत्यस्य विप्रतिहतत्वात् लोहलोहोपलयोर्यथापदार्थमाकर्षसत्ता प्रत्यक्षसिद्धव, पर नैतावता यथागुरुक कल्प्यमानमाकर्षण शोभाय । न हि सुवर्णस्यानुच्छिधमानद्रवतात्यन्ताग्निसयोगेऽपि दृष्टेतीतरेऽपि तथाभूता. कल्पयितु पार्यन्त प्रवीणेन परमार्थप्रतिपादयित्रा। कश्च मध्यविन्दुभौतिकोऽन्यो वा ? केन च ज्ञात. प्रमाणेनासौ ? कथं च ज्ञाता शक्तिरपि तस्य ? इत्यादि त्वन्यदेव । अन्यथासिद्धिश्च गुरुत्वेनाकपणस्य स्पष्टैव, तेनैवान्वयव्यतिरेकानुविधानात् स्वतन्त्रत्वाभावाच्च । न सहकारित्वमप्युच्यमान युक्त्यनुरोधीति । एतद्विपरीतो लघुरुत्पतनकारणम् । न च गुरुत्वाभावो लघुत्व, लघुत्वाभावस्यैव किमिति नाङ्गीक्रियते गुरुत्वम् । यथा हि तत्पतनकारण तथैवेदमुत्यतनकारणम् । ईक्ष्यन्ते चार्कतूलादयो लघुत्वेनाकाशमनुधावन्तस्ततो वास्तवमेव लघुत्वम्, न गुरुत्वाभावरूपम् । किञ्चयथा हि गुरु पदार्थोऽन्येषा काप्ठादीना लघूनामपि यथा निमज्जनकारको जलादौ, तथैव लघुरपि धूमादिगुरूणामप्यन्येषामूर्ध्व. नवनप्रत्यलो विलोक्यत एव वस्त्रगृहादीना तथारूपेणोत्पतनम् तराभावरूपत्वेऽस्य युक्तिमनुसरति । न हि पतनाभाव उत्पतन

Loading...

Page Navigation
1 ... 246 247 248 249 250 251 252 253 254 255 256 257 258 259