Book Title: Loka Vinshika
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Manikyasagar Suri
View full book text
________________
द्वितीयविनिका
randan.mehine
स्थसस्थानत्वान्न पृथुलतयंव व्यपदेदु डाक्य इति एनोकरदेगनिप्पकपक्तिगप्रदेगात्रयलक्षणमायत न गृहाते। द्वितीयपटवते. स्तथास्पाया न्यासे तु प्रदेशाना न स्यादोजस्ता, विपमकरणे तु प्रतरतापि व्यवच्छितेत्येवं यावन्न प्रतिपद्रक्ति पञ्चपञ्चककास्तिस पडक्तिपु [न] गृह्यन्ते तावनीजस्ता प्रतरता चाऽभ्यततान्विताऽधिगम्यते । पञ्च च त्रिगुणिताः पञ्चदशैव । युग्मे तु पूर्वपरित्यक्त प्रदेशपटकनिप्पन्नमायतं ग्राह्य, समताया अव्याघातकत्वात् । धनौजायते तु पञ्चदभिः प्रतरायतं निप्पनमिति वर्तत एव हृदि । अथ यदि विशद् गृह्यन्ते प्रदेशा', त्याधुग्मतापात:, अन्यथा च सस्थानविपमतेति पञ्चत्रिकमय्या पडक्या त्रि. स्थापितया स्थापना कार्या । तथा च पञ्चचत्वारिंगदेव, विगुणिताना पञ्चाना पञ्चदशभावात्, विगुणिताश्च पुनस्ते जाताः पञ्चचत्वारिंशदेव। धनयुग्मायत तु पूर्वोक्तद्वादशप्रदेशमयेन पडक्तिद्विकेन द्विकपूरितेन त्रिस्थानवता स्यादेवेति । अक्किरणे समताव्याधातो वनत्वव्याघातो वा। निरूपितमेव सस्थानचतुप्कस्य प्रतिभेदचतुष्कभावेन जघन्यप्रदेशनिष्पाद्य सस्थानवृन्दम् । प्रतरपरिमण्डल सस्थान जघन्यतोऽपि प्रदेशाना विंशत्येव । अनावधारणीयं तावदेतावद्यदुत-परिमण्डलेऽपि सस्थाने बाह्यतो भवत्येव वृत्ताकारोऽन्तरपि च अषिर वृत्तेनैव वेष्टनीय, यद्यपि स्याद्युग्मजन्यमपि घने तथा चान्त प्रदेशचतुष्कसद्भावाद् वृत्ताकारेण परिमण्डले सस्थाने प्रतरे विंशतिर्घने च चत्वारिंशदेव स्युः प्रदेशा इति सम्भाव्यते। अन्यथा वैतत्परिभावनीय यथागम, नात्र नियमित व्याख्यानात्कस्यचित्सूत्रस्येति । न च वाच्यं कथमेतावन्त्येव सस्थानानि? अर्धकपित्थादीनामप्याकाराणा सद्भावादिति । सर्वेपामत्रवान्नर्भावात्, अर्घवृत्तापरिमण्डलार्धचतुरस्रादीनामपि स्वतन्त्र

Page Navigation
1 ... 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259