Book Title: Loka Vinshika
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Manikyasagar Suri
View full book text
________________
द्वितीयविशिका
२३८
wwwvon wwwwwvarunawan.wwnnnn
MuhAJPAANUMAnnnH -
33333
8333
ग्मायतेतु पडेव त्रयाणा त्रयाणा श्रेणिद्वये स्थापनात् स्थापना ::: घनौजायते पञ्चचत्वारिंशत् प्रदेगाना कथमिति चेत प्रथमद्वितीयतृतीयासु पडक्तिषु प्रतरीजस्तया न्यस्तासु उपर्यधश्चैकैक प्रदेश प्रतिप्रदेश न्यस्यते, जायते पञ्चचत्वारिंशत् । धनौजआयत च सस्थान, भवन्ति च पञ्चदश त्रिगुणिता. पञ्चचत्वारिंशत् । स्थापना | घनयुग्मायते तु हादग प्रतरयुग्मायतस्योपरि प्रतिप्रदेशमेकैकप्रदेशस्थापनया द्विगुणिताना पण्णा द्वादशभावात् । स्थापना ३३३ । एवमायतचतुष्कम् । परिमण्डल तु सस्थान न सम्भवति चतुर्धा, किन्तु धनप्रतरभेदेन द्विधव, प्रतिपादित च प्रागेतत् । तत्र प्रतरपरिमण्डले विर्गात प्रदेशा । कथ ? चतसृषु दिक्षु प्रत्येक श्रेण्या प्रदेशचतुष्क स्थाप्यम् । अन्तरान्तरा चैकैक. प्रदेशस्तथा च विशतिरेव प्रदेशानाम् । स्थापना च । तथा घनपरिमण्डले तु चत्वारिशत्प्रदेशानाम्, विशतेरुपरि पूर्वोत्तानामेकैकप्रदेशस्थापनात् वे विशती च चत्वारिंगत् स्थापना । अत्रेदमवधेयम्-यत्प्रतरोजोवृत्ते प्रदेशपञ्चक तत्र यदि नान्तस्त्य स्यात्,स्यात् परिमण्डलता,पूर्वादिदिक्के चापनीते तु घनयुग्मत्र्यस्रता स्यादिति युक्तमेव जघन्यत प्रदेशपञ्चकनिष्पन्नमेतदिति । प्रतरयुग्मवृत्ते च द्वादशप्रदेशात्मके यद्यपनीयन्ते विषमसडख्याका प्रदेगा , स्यादोजस्ता प्रदेशाना, सस्थानस्य चाऽऽयततादि प्रतिदिश द्विद्विप्रदेशभावे च मध्येऽवश्य प्रदेशचतुष्कमेव योग्यमन्यथा शुषिरभावात् । घनौजोवृत्ते तु प्रदेशद्वयवृद्धि विना घनत्वस्य सवृत्तत्वस्य निवृत्तिरेव न स्यादिति सप्तप्रदेशता । घनयुग्मवृत्ते च या द्वात्रिंशत् प्रदेशाना, तत्रेद तत्त्व-युग्मत्वादेव प्रतिदिश स्थाप्यो द्वौ द्वौ प्रदेशौ । तथा च स्थापने च सुतरा मध्ये प्रदेशचतुष्कस्थापनस्यावश्यकता, अन्यथा शुषिरतासस्थानभेदयो. प्रसङ्गात् ।

Page Navigation
1 ... 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259