Book Title: Loka Vinshika
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Manikyasagar Suri

View full book text
Previous | Next

Page 245
________________ द्वितीयविगिका - २३९ worm एव प्रतरोजस्त्र्यो त्रिप्रदेशनिष्पन्नत्व, युग्मे च षडेव प्रदेशास्तस्मिन युग्मत्वादेव । घनौजस्त्र्यो पञ्चत्रिंशत्, कथमेतावता जघन्यत्व ? न्यूनसङख्येभ्यो भावादिति चेच्छृणु, घनत्व विषमत्व त्र्यसत्वं चेति त्रीण्यत्र समानेयानि । तत्र प्रदेशत्रिकेण प्रदेशषट्केन ओजोयुग्मप्रतरता, द्वादशभिस्त्रिद्वियुगलैककत्रिकन्यासीभूतैर्नीजस्त्व। तथा च द्वियुग्मैककलक्षणेन प्रदेशचतुष्केणापि न तथा चतुर्द्वित्रिकत्रिद्विकचतुरेककप्रदेशैरपि विषमता नापि अत एव स्याच्चान्यथा घनताहानि । ततश्चायात शकुन्तपोतन्यायेन पञ्चद्विचतुष्कत्रित्रिकचतुर्द्विकपञ्चैककलक्षण. पञ्चत्रिशतैव प्रदेशैर्घनौजव्यत्रनिष्पत्ति., सुवर्णकृदधिकरण्याख्योपकरणसम चैतत् । घनयुग्मत्र्यस्ने तु चतुर्णामेव सद्भावाद्, अन्यथा प्रतरस्यौजस्य च भावात् । तथा चतुरस्त्र प्रतरौजीय नवप्रदेशोद्भव, यत एककेन द्वन्द्वेन वा निष्पादने वा चतुरस्रत्व यद्यपि, तथापि नौजस्त्व, समसडख्याकत्वात् प्रदेशाना त्रिभिस्त्रिभिरेव तनिष्पाद्य चतुरस्रसस्थानम् । तथा च पडक्तित्रिक अङ्कत्रिकं च धार्य त्रिक त्रिकगुणित च नवैवेति । प्रतरयुग्मचतुरस्र तु युग्मसडख्याया अविरोधात् पूर्वपरित्यक्तचतुरेककलक्षण प्रदेशचतुष्क गृह्यते जघन्यत्वादेतस्य । घनीजचतुरस्र तु चतुरेककेन चतुद्धिकेन च, यद्यपि चतुर्भिरष्टभिश्च निष्पद्येत चतुरम्रता, परमुभयत्र युग्मता, प्रतरतापि चाये इति तावुपेक्ष्य त्रिभिर्ग्रहणे प्रतिपडक्ति त्रित्रिकभावात् पडक्तित्रिकेण सप्तविंशतिरेव स्यु प्रदेशा । युग्मघनचतुरने तु समसडख्याया अव्याघातकत्वात् पूर्वपरित्यक्तचतुर्द्विकलक्षणप्रदेशाष्टक परिग्राह्य, न्यून करणे तु विषमतायाश्चतुरस्रताया वा व्याघातापत्ते. । प्रतरोजआयते तु प्रदेशपञ्चदशक कथं न न्यूनै प्रदेशरिति चेत् । अवधारयत-आयामश्चेद्विप्कम्भात् पृथुलो व्यवह्रियते आयत इति, प्रदेशश्चैकोऽनित्थ

Loading...

Page Navigation
1 ... 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259