Book Title: Loka Vinshika
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Manikyasagar Suri
View full book text
________________
NAAUCHANN Aawwar-~~
~ue
~
~
~
~
~
~
११ ०००
338 २२२२
द्वितीर्यावशिका
२३७ त्तिप्रदेशे चतुष्के प्रत्येकं चत्वारश्चत्वारो न्यस्याः प्रदेशा । शेषेषु त्वष्टस्वेककः। तथा च सर्वे द्वात्रिशदेव। स्थापना च ३४४३ इति वृत्तचतुष्कम् । व्यस्रचतुष्क चैव-प्रतरोजस्त्र्यनं त्रिभिः प्रदेशस्त्र्यस्रतया स्थापितैरेव निष्पद्यते। स्थापना :. । प्रतरयुग्मत्र्यले च षट् प्रदेगा. पूर्वोक्तस्थापनाया पुरत प्रदेशत्रिकस्थापने तथाऽऽकृतिभावात् । स्थापना । घनौजस्त्र्यस्र तु प्रदेशाना पचत्रिंशता। तच्चैव-प्रथमपडक्त्या प्रदेशपञ्चक न्यस्यमेकगो, द्वितीयस्यां तु द्विश्चत्वार , तृतीयस्या त्रिस्त्रयः, चतुर्थी तु चतु.कृत्वो द्वौ द्वी, पञ्चम्या तु पञ्चकृत्व एककः । सर्वे चैते पञ्चत्रिंगदेव । स्थापना त्विय ३ । घनयुग्मत्र्यने तु चत्वार एव प्रदेशा', पूर्वोक्तप्रतरौजस्त्र्यसंप्रथमपाङक्तिकप्रदेशोपरि द्वितीयविन्यासे तावतामेव भावादाकृतिरपि च जायत एवाभिप्रेता। स्थापना ।। इति व्यस्रचतुष्कम् । अथ चतुरस्रचतुष्क, तत्र प्रतरोजश्चतुरस्र नवप्रदेशा.। कथमिति चेत्?, प्रथमपडक्तौ क्रमेण त्रय एकैकास्तदधो द्वितीयपडक्त्या तथा त्रयस्तृतीयस्यामपि च, तथा च नवैव प्रदेशाः । स्थापना च: । प्रतरयुग्मचतुरस्र चत्वारः प्रदेशाःप्रथमद्वितीयपडक्त्योस्तथाकारेण द्वयोर्द्वयोासात् । स्थापना
। घनौजश्चतुरस्र तु प्रदेशाना सप्तविंशत्या, कथमिति चेत् पूर्वोक्तप्रतरौजश्चतुरस्त्रे उपर्यघश्चकैककन्यासे तावता तथाऽऽकृत्या च भावात् स्थापना 33 घनयुग्मचतुरस्रे तु प्रदेशाष्टकमेव कथ पूर्वोक्तप्रतरयुग्मचतुरस्रस्योपरि तथैव तावता न्यासात् स्थापना चेयं ३३ एवं चतुरस्रचतुष्क अथायतचतुष्क तत्र प्रतरौजआयत प्रदेशपञ्चदशकनिष्पन्न कथमिति चेतू तिसृष्वपि पडक्तिषु तदाकारेण पञ्चपञ्चप्रदेशा स्थाप्या. स्थापना :: प्रतरयु
333
०.०००
०००००

Page Navigation
1 ... 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259