Book Title: Loka Vinshika
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Manikyasagar Suri
View full book text
________________
AAKAARAARAKomanamri
LALLA
द्वितीर्यावगिका
mom मत्र परिमण्डलस्यान्तो रिक्तत्वनियमाद् घनप्रतरभेदतया निषेध आल्यायि । यद्यपि कश्चिदाख्यायते यवृत्तमेव सस्थान मूलप्रकृत्या तस्यैव तथा तथा सयोगे तथा तथा सयोग इति, पर नैतदतिचारु, त्र्यन्त्रचतुरस्रादी कोणाभावप्रसङ्गात् । न चाकृतिशास्त्र बिन्टू, नामिवास्ति परमाणूनामाकृतिर्यदपेक्षया वृत्तस्यैव मूलसस्थानत्वं स्यात् इत्यल प्रसङ्गेन। आद्यस्य द्विभेदत्वाच्छेपाणां च चतुर्णा चतुश्चतुर्भेदवत्त्वादण्टादश भेदा सस्थानस्य मौलिका., यत आहुः
पचय वारसय खलु सत्तय वत्तीसय च वट्टम्मि । तिय छक्क य पणतीसा चउरो य हवति तसम्मि ||| नव चेव तहा चउरोसत्तावीसा य अट्ठ चउरसे । तिग दुग पन्नरसेव य छच्चेव य आयए हुति ॥२॥ पनरस पणयाल बारस छन्भेया आययम्मि सठाणे । परिमडलम्मि वीसा चत्ता य भवे पएसाणं ।।३।। इति । गमनिका च सौकर्यायैवं विज्ञेय-तावदित घनत्वमन्तो भृत सर्वतः सम च, प्रतरत्वमन्तो भृत पर न सर्वतस्तथा, ओजस्त्वं विपमप्रदेशश्रेणिक, युग्मत्व च प्रदेशयुगलश्रेणिक, जवन्यपदे चैतत्सडस्यकप्रदेशैरेवोद्भवन्ति संस्थानानि । तत्र परिमण्डलस्यौजमादिविभागाभावात्तदुल्लडघ्य वृत्तादिक्रमेण प्रतिपादनम् । तत्र सर्वतश्चतुर्यु प्रदेशेषु स्थापितेपु मध्ये चैकस्मिन् स्थापिते तस्मिन् । भवति वृत्त प्रतरौजआख्यम् । स्थापना ...। प्रतरयुग्माख्ये च वर्तुलाकारेण प्रथम युगल पश्चाद द्विश्चत्वार पश्चाद्वी चेति द्वादश प्रदेशिक वृत्त भवति । जघन्यत इति तु सर्वत्रावधार्यमेवानुक्तमपि, स्थापना .: । घनोजोवृत्त च चतुर्यु प्रदेशेषु सर्वत एकस्मिश्च पूर्ववत्स्थापिते तस्यैकस्योपर्यघश्चैकको न्यस्यः प्रदेश. । तथा च सप्तप्रदेशमान तद्भवति । स्थापना । घनयुग्मवृत्ते च द्वात्रिंशत्प्रदेशाना, ते चैव पूर्वोक्तप्रतरयग्मस्थापनाया मध्यभागवृ

Page Navigation
1 ... 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259