Book Title: Loka Vinshika
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Manikyasagar Suri

View full book text
Previous | Next

Page 241
________________ द्वितीर्यावशिका wwwvor रसवता विप्रतिपत्तिः। तत्त्वत तिक्तादिरसपञ्चक, व्यवहागनुगतिमाश्रित्य तु पटक रसाना, तत्राद्ये भगा परिणाम एकत्रिशत, द्वितीयस्मिस्तु त्रिषष्टि , यत उच्यते"पट् पञ्चका षट् च पृथग्रसा स्युश्चतुर्द्विको पञ्चदशप्रकारौ । भेदास्त्रिका विंशतिरेकमेव द्रव्य षडास्वादमिति त्रिषष्टि ॥१॥" अवयवभेदे तु प्रत्येकमपरिमिता भेदा इति वर्णवदेव विभावनीयमिति न पुनर्वचनीयम् । सान्निपातिकसान्निपातिकभेदे क्रियमाणेऽपि भवेदेव विशेषसडख्या पुर पुर इति स्मरणार्थं चात्रोल्लेख । तथा गन्धयते इति गन्धो "वस्ति गन्धिण् अर्दने" इतिपाठात् । स च सुरभीतरभेदेन द्विधैव । सयोगजस्तु केवल एक एव द्वयोस्तथाभावादेव, पर तास्तम्यकृता अनेके भवेयुभेंदा अविरुद्धाश्च परिणामाख्याने । तथा “सठाण"त्ति । तत्र सन्तिप्ठत्यनेनेति सस्थान परिमण्डलादि पञ्चधा । यदाहु- सठाणपरिणया जे उ पचहा ते वियाणिया। परिमडला य ' वट्टा य तसा चउरस आयय ॥१॥" त्ति । ननु सस्थानानि श्रूयन्तेऽन्यत्र षट् समचतुरस्रादीनि, यदुच्यते-"समचतुरस निग्गोह साई खुज्जाइ वामण हुड ।'ति । कथमत्र पञ्चाऽन्यादृशानि चेति चेत् । सत्यम्, पर तानि शरीराण्याश्रित्य लक्षणसहितरहितत्वेन भिद्यन्ते जन्तो कर्मोदयानुसारेण । इमानि तु पुद्गलेषु प्रयोगविस्रसोभयोद्भवानि पञ्चधैवेति नानयोविरोध । पञ्चकं चैतदाकृतिमात्रमभिप्रेत्योक्तम्, परिमाणेन त्वमिता एव भेदा एषाम् । आकृत्यापि चैषा धनप्रतरीजोयुग्मकृता भेदा पठ्यन्त एव, येन भवन्त्यष्टादश भेदा सस्थानानाम् । यदाहु परिमडले य वट्टे तसे चउरस आयए चेव । घणपबर पढमवज्ज ओय पएसे य जुम्मे य ॥१॥"[उत्तरा० नि०]त्ति ।

Loading...

Page Navigation
1 ... 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259