Book Title: Loka Vinshika
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Manikyasagar Suri
View full book text
________________
द्वितीयविगिका ।
NAVARANAN-WAre
म्यय रसः पारिणामिकोऽपि चेति न तस्य पार्थक्यम्' । लवणो रसश्चैवलक्षणः पठ्यते पुराण -“यल्लवण. स्यन्दयत्यास्यं कपोलगलदाहहत्त्" इति । एतच्च मधुरादीनां सयोगेनासम्भवीति । किञ्चाम्लफलानामेव रससमुदायो भवत्येव क्षार इत्यम्लपरिणामिता स्पप्टैव लवणस्येति । रसपञ्चकलक्षणानि चैव
तिक्तो विशदयत्यास्यं रसन प्रतिहन्ति च । उद्वेजयति जिह वाग्र कुवंश्चिमिचिमा कटुः ॥ स्रावयत्यक्षिनासाग्र कपोलो दहतीव च । कषायो जडयेज्जिह वां कण्ठश्रोतोविवन्धकृत् ।। अम्ल. क्षालयते मुख हर्षणो रोमदन्तानामक्षिध्रुवनिकोचनः । तेपा विद्याद्रस स्वादु यो बक्त्रमनुलिम्पति । आस्वाद्यमानो देहस्य ह लादनोऽक्षप्रसादन । प्रिय. पिपीलिकादीनाम्" इति । अनानुपूळ चाख्यानमेषां पारमर्पक्रमानुरोधेन । भिपग्वाडमये तु मधुराम्ल-लवण-तिक्त-कटु-कपाया इत्येवानुक्रम । बोध्यमत्रैदम्पविवुभुत्सुभि:-यहचवह्रियते शुण्ठ्यादि तिक्त, कटु च निम्बादि, परं गुणाद्यनुसारेण पारमर्षे वैद्यके चेष्यते शुण्ठ्यादीना कटुता, तिक्तता च निम्बादीनाम् । स्पष्टीभविष्यति चोपरितनतल्लक्षणश्लोकान्तर्गतवाक्याभ्या क्रमेण “रसन प्रतिहन्ति कुर्वश्चिमिचिमा" मिति लक्षणाभ्याम् । कर्माण्यप्येवविधान्येवानयोः, आख्यायते चात एव सर्वेपा कर्माणि, तद्यथा
मधुरो रस:- आजन्मसात्म्यात्कुरुते धातूना प्रवलं बलम् । बालवद्धक्षतक्षीणवर्णकेशेन्द्रियोजसम् ॥१॥ प्रशस्तो वहण कण्ठ्यः स्तन्यसन्धानकृद् गुरु.। आयुष्यो जीवनः स्निग्ध पित्तानिलविषापह ॥२॥ कुरुतेऽत्युपंयोगेन स-मेद कफजान् गदान् । स्थौल्याग्निसादसन्न्यासमेहगण्डार्बुदादिकान् ॥३।। अम्लोऽग्निदीप्तिकृत्स्निग्धो हृद्य पाचनरोचन । उष्णवीर्यों हिमस्पर्श प्रीणनो भेदनो 'लघः
~

Page Navigation
1 ... 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259