Book Title: Loka Vinshika
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Manikyasagar Suri
View full book text
________________
द्वितीयविगिका
२३४
॥४। करोति कफपित्तासम्मूढवातानुलोमनम् । सोऽत्यभ्यस्तस्तनो कुर्याच्छैथिल्य तिमिर भ्रमम् ।।५।। कण्डूयाण्डुत्ववीसर्पशोफविस्फोटतृड्ज्वरान् । तिक्त स्वयमरोचिण्णुररुचि कृमितृविषम् ।।६।। कुष्ठमूर्छाज्वरोत्क्लेशदाहपित्तकफान् जयेत् । क्लेदमेदोवसामज्जाकृन्मत्रोपशोपणः ।।७।। लघुर्मेध्यो हिमो रूक्ष स्तन्यकण्ठविगोधन । धातुक्षयानिलव्याधीनतियोगात्करोति स ॥८॥ कटुर्गलामयो दर्दकुष्ठालसकशोफजित् । व्रणावसादनस्नेहमेद क्लेदोपशोपण. ॥९!! दीपन. पाचनो रुच्य शोधनोऽन्नस्य शोषण । छिनत्ति वन्धान् स्रोतासि विवृणोति कफापह. ॥१०॥ कुरुते सोऽतियोगेन तृष्णा शुक्रवलक्षयम् । मूर्छामाकुञ्चन कम्प कक्षिपृष्ठादिपु व्यथाम् ।।११।। कपाय : पित्तकफहा गुरुरस्रविशोधन । पीडनो रोपण गीत. क्लेदमेदोविगोषण ॥१२॥ आमसस्तभनो ग्राही रूक्षोऽतित्वकप्रसादन । करोति शीलित सोऽतिविप्टम्भाध्मानहृद्रुज 11१३॥ तृट्कार्यपौरुपभ्रशस्रोतोरोधमलग्रहान ।" इति । लवणस्याप्यभिहित कर्म, तदप्याख्यायते येनेतररसानामशागकर्मसाधम्यंग तस्य सयोगजत्व प्रतिभायात्-"लवण स्तम्भसघातबन्धविध्यापनोऽग्निकृत् । स्नेहनःस्वेदनस्तीक्षणो रोचनश्छेदभेदकृत् ।।१।। सोऽनियुक्तोत्रवपन खलतिपलित वलिम् । तृट्कुष्ठविषवीसन् जनयेन्क्षपयेवलम् ॥२॥" इति । तिक्तकटुगुणी 'च स्पष्टतया प्रत्यायकावेव क्रमेण निम्वशुण्ठयादीना, यत उच्यते
"तिक्त पटोलीत्रायन्तीवालकोगीरचन्दनम् । भूनिम्बनिम्बकटकातगरागुरुवत्सकम् ॥१॥ नक्तमालद्विरजनीमुस्तमूर्वाटरूषकम् । पाठापामार्गकास्यायो गुडूचीधन्वयासकम् ॥२॥ पञ्चमूल महदृयाघ्रचौ विगालातिविपावचेति" । तथा-"कटुको हिगुमरिचकृमिजि पञ्चकोलकम्"इति च । नाथ धार्या लेशतोऽपि रमविपर्यये

Page Navigation
1 ... 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259