Book Title: Loka Vinshika
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Manikyasagar Suri

View full book text
Previous | Next

Page 224
________________ द्वितीयविशिका २१८ न्तानन्तप्रदेशाना जीवानाम् अध्यवसायशुद्ध्यापादकत्वान्नागच्छन्ति विरसानि कर्माणीत्येव प्रोच्यते सरागधर्मस्यैव तद्धतुत्वादिति न धर्मजन्यमेव देवसौख्यम् । अत एव च ___ "यस्तु यतिर्घटमान सम्यक्त्वज्ञानशीलसम्पन्न.। वीर्यमनिगूहमान शक्त्यनुरूप प्रयत्नेन ॥१॥ सहननायुर्वलकालवीर्यसम्पत्समाधिवकल्यात् । कर्मातिगौरवाद्वा स्वार्थमकृत्वोपरममेति ॥२॥ सौधर्मादिष्वन्यतमकेषु सर्वार्थसिद्धिचरमेषु । स भवति देवो वैमानिको महद्धिातिवपुष्क. ॥३॥" इति 'परमार्थाला वा . दोषेष्वारम्भकस्वभावे वित्यादि च युज्यते । तथा च "सज्ञानयोग एवैकस्तथान्य पुण्यलक्षण" इति 'सरागसयम-सयमासयमे'त्यादि 'भूतनत्यनुकम्पे'त्यादि सर्वं सङ्गच्छते । वन्धकारणत्व तत्र न सयमादे किन्तु सरागत्वादेरेव "विगिप्टे विधि प्रतिपेघो वा विशेषण प्रति सडक्रामेते" इतिन्यायात् "न्यायसम्पन्नविभव'' इत्यत्र न्यायसम्पन्नताया विधेरिव । इत्येव नारकादिभवानामनुभावो यथा शुभप्राधान्येन दनितस्तथा तद्वृत्तीना गुनप्राधान्येन ज्ञानवयान्वितनभोगमनमोक्षगमनाहत्वादितत्तच्छक्तिप्राधान्येन वर्णनीय । विस्तरभयाच्च नात्र प्रदश्यते । तृतीय पर्यायलोकस्य भेदमाहु."भावपरिणामे"त्ति। तत्र भवन्ति भविष्यन्ति अभवन्निति भावाजीवपुद्गलाद्यास्तेषा परिणामोऽवस्थान्तरगमनम् । यदाह-"परिणामो वत्यतरगमण न य सव्वहा विणासु"त्ति । स च वर्णभेदादिभेदेना नेकधा । तदाह - ___ जड कालगमेगगुण सुक्किल्ल पि य हविज्ज वहुयगुण । परिणामिज्जइ काल सुक्केण गुणाहियगुणेण ॥१॥ जइ सुविकलमेगगुण कालगदव्व तु बहुगुण जइ य । परिणामिज्जड सुक्क कालेण गुणाहियगुणेण ।।२।। जइ सुक्क एक्कगुण कालयदव्ब पि

Loading...

Page Navigation
1 ... 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259