Book Title: Loka Vinshika
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Manikyasagar Suri

View full book text
Previous | Next

Page 232
________________ द्वितीयविगिका २२६ दर्शित एवेति । विञ्च-यदि च्छाया न स्यात् परमाणपरिणता, किमिति रजस्वलाच्छायाया अनर्थकारी परिणामोऽनुभूयते साक्षात्, कथं चादर्शादी दृश्यते यथाऽऽकार वस्तु । न ह्यभावे स्यादाकृतिराकृतेर्भाव एवावस्थाननियमात् । न च सा भ्रान्ता, यथापदार्थोपलन्यात्, यद्धि पदार्थानुसारि ज्ञानं न तदप्रमाणम् । छायाज्ञानमपि शरीराद्याकृत्यायन गारेणोपजायमानच्छायाया एव जायते । अन्य. . ' च्च-अभावे वण दिन भ्यपगम्यते, दृश्यन्ते तु च्छायाया यथाविधि रक्तादयो वर्णा अविगानेन । ननु परागीनोत्पादा छाया, न चैव , भावे घटपटादी, तथा विनश्यति चेय तु व्यपगते विनप्टे वा पदार्थ घटादिके इति चेत् । सत्य, किमभावस्यानुमता भावानुकारिता । न हीदशोऽभ्युपेतो नियमो-यत् सत्येव भावेऽभावो, विनष्टे व्यपगते च नाभाव इति। यदि चोद्योताभावस्य च्छायात्व स्वीक्रियते, स्यात्तदान्धतमसावृतेऽपवरकादौ छाया, तस्या भान च । न चैव भवति, किन्तु स्पष्टोद्योते स्पष्टावलोदयते, विलोक्यते दीपादेरपि प्रद्योतयन्ती सर्वतश्छायाऽऽदर्शादी। नैतावन्मात्र, किन्तु वहिरप्युद्योतयन्ती दृश्यत एव तेजस्व्यर्थपतिता छाया दर्पणादौ । न चाभावस्य भ्रमस्य वाभ्युपगन्तु युक्तमुद्योतकत्वादि । ननु च कथ तर्हि ग्रन्थकर्तृभि परिणामदर्शनावसरे "सीया नाइपगासेति" प्रतिपादित छायाया. स्वरूपम्, यतो दीपादेश्छायाया उद्योतकत्वाद्यनुभवसिद्धमिति चेत् । सत्य, भास्वराभास्वररूपतया द्वेधा पदार्थ , तत्र भास्वरच्छायायाः स्पष्टं गम्यमानत्वात् प्रतीतत्वेनाप्रतीतमिति वचनात्तच्छायाया अनुमानागोचरता विभाव्य तादृशोऽकदाग्रहान् प्रति तदन्यच्छायायाः साध्यत्वमभिप्रेत्येद व्याख्याञ्चकु. पूज्यपादा.। कदाग्रहाविष्टश्च नोपदेशाह इति तु सर्ववादिसम्मतमेव, मध्यस्थस्यैव तदर्हत्वात् । छायाया अभावे भ्रान्तत्वे वा कथ च

Loading...

Page Navigation
1 ... 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259