Book Title: Loka Vinshika
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Manikyasagar Suri
View full book text
________________
द्वितीयविशिका
२२५
युक्तम्, तस्य तमोयुक्त-गहनतमो-गूढतम इत्यादिव्यपदेशेनाभिधानानहत्वापातात् । न चाभावत्वे तमसो युज्यते क्षपायास्तमस्विन्यादिरभिधानश्रेणि , तका च स्यादर्शिता तकनास्पद "तमी तमा विभावरी। रजनी वसतिः श्यामा वासतेयी तमस्विनी"। इत्यादिना दर्शिता चाभिधानसडग्रहकृद्भिराह वयालिस्तस्या' । यच्चोच्यतेतम शब्दो द्रव्यवाचको न भवति, आलोकशब्दान्यत्वे सति आलोकनिरपेक्षचक्षुाह्यवाचित्वादालोकाभावशब्दवदिति । तत्र कि नैव वक्तु शक्येत-यदालोकशब्दो द्रव्यवाचको न भवति, तम शब्दान्यत्वे सति तमोनिरपेक्षचक्षुर्णाह्यवाचित्वात्, घटाभावादिशब्दवदिति । प्रत्यक्षविरोध उभयत्रापि तुल्य । अन्यच्च-तम पद साभिधेय शुद्धार्थवत्पदत्वात्, घटादिपदवदितिनियमसाम्राज्यात् सत्प्रतिपक्षिमिदम् । दृष्टान्तोऽप्ययुक्त एव शुद्धपदत्वाभावात्, नियमविरुद्ध चानुमानमिदम् । किञ्च-एव तेज शब्दस्यालोकान्यत्वादिमत्त्वात् कथ द्रव्यवाचकता। तदर्थवाचकशब्दान्यत्वे इति विशेषणेऽपि घटपटादयोऽपि द्रव्यवाचका । न च मनुष्यत्वेन विशेषणीयो हेतुर्द्रव्यस्वरूपावधारणे, तस्यानर्थक्यात् । विशेषणेऽपि अञ्जनसंस्कृतचक्षुष्केनावलोक्यन्त एव घटादयो विनाऽऽलोकमिति नेष्टसिद्धिः । तत्त्वतस्तु नैवान्तर्याप्तेरन्तरेण यादृच्छिकानुमानमात्रेण पदार्थसिद्धिः। न चात्र कार्यकारणभावादिना कथञ्चनाप्यस्ति व्याप्तिसिद्धि.। . एवमारोपितनीलरूप आलोकाभावो ,यावत्यालोकसद्भावे न तमोव्यवहारस्तावदालोकाभाव आलोकससर्गाभावसमुदाय एवान्धकार इत्याद्यपि सतामपकर्णनीयमेव, पूर्वोक्तनीत्यैवालोकाभावत्वेनाघटमानत्वात् । एव छायापि नाभावरूपा तमोवत् समानसाधनेति च न पृथगनुक्रान्तेति । विशेषश्चानयो. परिणामप्रतिपादकगाथायामेव "सीया नाइपगासा" इत्यादिना

Page Navigation
1 ... 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259