Book Title: Loka Vinshika
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Manikyasagar Suri
View full book text
________________
द्वितीयविशिका
२२४
भानाभावे नात्यन्ताभावभानम्, तमसो भान तु तदधिकरणभानाभावेऽपि आवालगोपालाङ्गनं प्रसिद्धमेव, न गृह्यतेऽपवरकाकारोन्धकारग्रहणेऽपि । न च वाच्य न तहि ज्ञाता तमस स्यादियतेति । अभीष्टापत्तेः। न हि पयोमुक्पटलज्ञानेऽपि तत्परभागवति नभोमण्डल गृह्यते केनापि । न च प्रौढालोकाद् वहिर्भागादपवरकान्त प्रवेगे पूर्वमन्धकारभान पश्चाच्चालोकवत्तया भानमपवरकस्याध्यक्षसिद्धम्, न चैतत्तमसो द्रव्यत्वे युज्यते इति वाच्यम् । यथा ह्यालोकाभिभूतदृष्टेनरस्यालोक एव स्पष्टवर्णस्य वस्त्रस्य स्पष्टत्वेनाभानेऽपि वस्त्रीयवर्णस्य वस्त्रस्यान्यवर्णत्वेन भान, श्वेतस्य वा कम्बुन कामलोपप्लुततया पीतिमत्तया भान च, नैतावता दुष्टदृण्ट्यवलोकना सत्यत्वे पदार्थस्वरूप वर्णव्यवस्था वाऽन्यथाऽङ्गीकर्तु युज्यते समीक्षावताम्, तथाऽत्रापि समीक्षणीयम् । सर्वं हि ज्ञान धर्मिण्यभ्रान्तमिति नियमेनात्र वर्णविपर्यासेऽपि धर्मिभ्रान्तत्वानुपपत्ते. । महिकावद् दृष्टे प्रतिवन्धकत्वमप्यस्य द्रव्यत्वसाधकमेव । यथा च महिका वायुविशेपेण नश्यति द्राक्, तथा तमोऽपि तेजसा । किञ्च-यदि तम स्यादभावरूप, न स्यात्तस्याभिधानादौ नामावली। विद्यते च सा“ध्वान्त भूच्छायाऽन्धकारे"त्यादिना प्रतिपादिता । न चान्धत्व यथा दृष्टयुपघाते वर्तमानमपि व्यपदिश्यतेऽन्धादिनामान्तरैस्तथेदमपि भविप्यतीति वाच्यम् । तस्यादर्शनादिना स्पष्टमेव तथाद्योतनात् । न चात्र द्योत्यते तथा । न च तत्त्वतो दृष्टयभावमात्रस्यान्धत्वेनाभिधानम्, अन्यथा काष्ठादेरपि तथाभिधानापत्तिरुद्भवन्त्यनिवार्यप्रसरैव, किन्तु दृष्टिविकलदृष्टियोग्यप्राणिविशेष एव । असुरादिव्यपदेशोऽपि तथैव, न केवलाभावमुख्यत्वेन, किन्तु तद्विशिष्टावस्थावोधकत्वेन । न चात्राप्यालोकाभावलक्षणतमोयुक्तापवरकादिवोधकत्व तमाशब्देनाभिप्रेयमाण स्याधुक्ति

Page Navigation
1 ... 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259