Book Title: Loka Vinshika
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Manikyasagar Suri
View full book text
________________
द्वितीयविशिका
२२२
वैचित्र्यमेव शरणम् । यत सत्यपि समाने पार्थिवत्त्वे वज्र न लोहलेख्य, काष्ठादीनि च तथेति नैव पर्यनुयोज्य तत् । दृश्यते च कोशिकादयो रात्री निरीक्षमाणा आलोकसहकारितामन्तरेणाञ्जनसस्कृतचक्षुष्का मनुजा अपि चेति । तत्त्वत तमोऽतिरिक्तद्रव्यचाक्षुष प्रति तमस प्रतिवन्धकत्वमेव न्याय्यम्, मन्दतेजसि व्युप्टे यथा यथान्धकारनिवृत्तिस्तथा तथा दृष्टिप्रसरोऽध्यक्षसिद्ध सङ्गच्छते । न च यावद्दृष्टिपथेऽभूदावश्यकतेजोऽभावस्तत्रस्थैस्तत्रावलोकनात्तदा । न चालोके उद्भूतरूपवत्त्वेऽप्यस्त्युद्भूतम्पर्गवत्ता, येनोद्भूतरूपमुद्भूतस्पर्शव्याप्यमिति नियमः स्यात् प्रामाणिक । तथा चोद्भूतस्पर्शवत्त्वेन धूमेऽपि स्पर्गोऽस्त्युद्भूत इत्यप्यप्रामाणिकमेव, आलोकतीव्रतायामपि वाप्पोद्भवस्यानुभवसिद्धत्वात् साम्प्रदायिकञ्चाभ्युपगम्यत एव तमसि समीरणाभिव्यज्यमान शीत स्पर्श, यतोऽनुभूयत एवासितपक्षीयवायुशीतताविशेष । न च वायवीयोऽसो, सदा तथानुभवप्रसङ्गात् । अत एव च शीतवहुलप्रदेशवदन्धकारवकुलप्रदेशें शब्दपटुतोपलब्धिश्च तस्य पट्वी साक्षादनुभूयते । किञ्च - तमो नीलमिति प्रतीतेरपि तमसो द्रव्यत्वस्वीकार आवश्यक. । वाधितेयमिति चेत् । केन ? न प्रत्यक्षादिना, तस्य प्रत्यक्षत्वानङ्गीकारात् अङ्गीकारे च सत्त्वेन प्रतीतेरनन्यवृत्तित्वाच्च स्पष्टैव द्रव्यता । अनुमानादिकं तु न तद्वाधकम् । अभावे च तमसो नीलत्वेऽन्तरीक्षीयो निगाथा दृश्यमान. कापोतवर्ण आकस्मिकतामेवापद्येत । कुमुदिनीवान्धवादेस्तु श्वेतप्रभाविधायित्वात् दिवा तु सर्वथैव तत्रत्यतमोऽभिभवाद्भानवीयकरनिकरेण न तथोपलम्भ. । एव च न तस्य पृथ्वीताऽपि तस्या अनुष्णशीतस्पर्शवत्त्वात् । नीलरूपे च 'न पृथिवीत्वेन हेतुता । अस्तु वा विशिष्टनीलरूप प्रति तत्त्वेन हेतुता । ननु च यदि तम आवश्य
1

Page Navigation
1 ... 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259