Book Title: Loka Vinshika
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Manikyasagar Suri
View full book text
________________
द्वितीयविगिका
२२०
wwwww
अन्यथा दण्डादेर्घटादिहेतुतैव पलायेत योजनाना गतम् । अन्यादृगे तद्धेतुताया तु महीयस्यभिनिवेशिता-यदसिद्धसाधनाय सिद्धस्य जर्जरीकरणं, पलायित च विजातीयकृत्यादिना विजातीयकार्योत्पत्तिकक्षीकारात् सामान्य कार्यस्य कृतिजन्यत्वमित्यनेनेश्वरसिद्ध्यै साध्यमानेनानुमानेन । इदमेव च परिणामसाम्राज्य-यज्जातोऽप्यन्यथात्वेन यथार्थतया प्रामाणिकैः प्रत्यभिज्ञायते घटादिः । न चेदमेकान्तेन नित्येऽनित्ये वा पदार्थेऽभ्युपगम्यमाने घटाकोटिमाटीकते, आद्यस्य परिणामस्यैवाभावात्, अन्त्यस्य परिणामाधारस्यैवाभावाच्च । उपालभ्यते च विष्णुमित्रादिदेवदत्तादिना-यदसौ मे घट-' स्त्वयैव छिद्रित इति । एवमेव भग्न-खण्डित-ध्वस्तेत्यादिनानात्वसाधनमपि विहायादृष्टान्याय्यकल्पनाकल्पनरहिलता यथार्थतया भावनीयम् । नन्वस्तु परिणामवाद प्रमासिद्ध., पर प्राक् प्रतिपादितकापोतादि वर्णपरिणामश्छायान्धकारादीना च परिणामता न कथञ्चनापि प्रमाणसङ्गतिमञ्चेत् इति चेत्, न तावच्चित्ररूपसत्त्वे विवाद प्रामाणिकानाम्, अवयवभेदेन भिन्न भिन्नरूपवत्यप्यवयविनि चित्ररूपत्वाङ्गीकारात् । येऽपि चावयविनो नीरूपत्वमुररीचक्रु तेऽप्यवयवरूपस्य समुदायेनावयविनि भानमभ्युपगतवन्त एव, अन्यथा चाक्षुषप्रत्यक्षविरोधापातात्। न ह्यरूप वाय्वादिवत् चाक्षुषतामापद्यते । न च रूपवदवयवारब्धोऽवयवी नीरूपो भवितुमर्हति, नीलघटादेरप्यरूपत्वप्रसङ्गात् । न च नकोऽप्यणुस्तत्र नानील, स्पष्टतापि न तस्यासम्भविनी। अन्यच्च-न कथञ्चिदेकत्वाभावेऽनेकानामवयविरूपाणा स्वीकाराभावे चित्रमिदमिति भवेत् प्रत्यय । धान्यराशिरपि सर्वथा भिन्न भिन्नस्थ-- लीयविप्रकीर्णधान्याना तथाप्रत्ययाभावात् भेदाभेदे भवतीति । न चावयव्यपेक्षयकत्वस्यावयवापेक्षया नानात्वस्यानुभवोऽपि विरुध्ये

Page Navigation
1 ... 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259