Book Title: Loka Vinshika
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Manikyasagar Suri

View full book text
Previous | Next

Page 225
________________ द्वितीयविशिका २१९ एक्क्रगुणमेव । कावोय परिणाम तुल्लगुणत्तेण सभवइ ।।३।। एव पच वि वण्णा सजोएण तु वण्णपरिणामो। एकत्तीस भगा सव्वे वि य ते मुणेयव्वा ॥४॥ एमेव य परिणामो गधाण रसाण तह य फासाण । सठाणाण य भणिओ सजोएण वहुवियप्पो ॥५॥ छाया य आयवो वा उज्जोओ तह य अधयारो य । एसो उ पुग्गलाण परिणामो फदणा व ॥६॥" छायादीना लक्षणात्याहु - "सीया णाइपगासा छाया णाइच्चिया वहुवियप्पा । उण्हो पुण प्पगासो णायब्बो आयवो णाम ।।७।। न वि सीओ न वि उण्हो समो पगासो य होइ उज्जोओ। काल मडल तम पि य वियाण त अधयार ति ॥८॥ दव्वस्स चलणपप्फदणा उ सा उण गईउ निहिट्ठा । वीसस-पओग-मीसा अत्तपरेण तु उभओ वि ॥९॥" इति । भवति द्रव्यगुणपर्यायाणा प्रागवस्थाया सर्वथाऽपरिहरणेऽप्यन्यदवस्थान्तर यत् परिणामशब्देनोच्यते । न च वाच्य कथ नाम पर्यायेपु परावृत्तिस्तेपामेव परावृत्तिरूपत्वादिति । मनुष्यत्वादे. पर्यायत्वेऽपि वालत्वादीना तदवान्तरभाविना परिणामत्वात् । अत एव च च्छिद्रघटत्वोपपत्तिघंटाविनाशेऽपि, विभागविशेपस्यैव पदार्थनागकत्वात् । न हि सयोगमात्रस्य पदार्थोत्पादकता, अन्यथा प्रत्यभिज्ञानादिप्रवलदोषोत्पत्तेः । न हि तन्तुमात्रेऽपकपिते न स पटो देवदत्तादिभि स्वकीयतया प्रत्यभिज्ञायेतोच्छिद्येत च एव सति सर्वोऽपि व्यवहार । आपत्तिश्च क्षणिकसिद्धान्ताभ्युपगमस्य । परिणामवादे तु न किञ्चनापि दूपणम् । न चान्यादृशाऽन्यघटाधुत्पत्तौ भोक्तृजीवादृष्टकारणारब्धत्वकल्पना । खण्डघटत्वपरिणामविधाने तु न किञ्चिदनिष्टम् । एव च खण्डघटोत्पत्तिनिमित्तकारणतयेश्वरसिद्धिरप्यतर्कपचेलिमप्रारब्धोत्सारिता ज्ञेया, कर्करादेरेव तथा परिणामोपलम्भात्,

Loading...

Page Navigation
1 ... 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259