Book Title: Loka Vinshika
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Manikyasagar Suri
View full book text
________________
द्वितीयविशिका
२१७
~
~
~
~
wwwwwwwwwww
पिवन्ति रुधिर यथा । भुञ्जाना विषयान् यान्ति दशामन्ते सुदारुणाम् ।।५।। तीव्राग्निसङ्गसशुष्यत्पयसामयसामिव । यत्रौत्सुक्यात्सदाक्षाणा तप्तता तत्र किं सुखम् ॥६॥ प्राक् पश्चाच्चारतिस्पर्शात्पुटपाकमुपेयुषि । इन्द्रियाणां गणे तापव्याप एव न निर्वृतिः ॥७॥ सदा यत्र स्थितो द्वेपोल्लेख स्वप्रतिपन्थिषु । सुखानुभवकालेऽपि तत्र तापहत मन ॥८॥ स्कन्धात् स्कन्धान्तरारोपे भारस्येव न तत्त्वत । अक्षाह लादेऽपि दु.खस्य सस्कारो विनिवर्त्तते ।।९।। सुख दुख च मोहश्च तिस्रोऽपि गुणवृत्तय । विरुद्धा अपि वर्तन्ते दु खजात्यनतिक्रमात् ।।१०।। क्रुद्धनागफणाभोगोपमो भोगोद्भवोऽखिल । विलासश्चित्ररूपोऽपि भयहेतुविवेकिनाम्' ।।११।। एतेन 'नरविवहेसरसुदख मन्नड दुक्ख सतत्तपडिवद्ध" इत्यादौ सुरसुखाना कथकार दुःखरूपत्वेन विपरीतरूपतया श्रद्धान परमसम्यक्त्वनिमित्त,तस्य पदार्थयथार्थश्रद्धानात्मकत्वात्तस्य दुखरूपत्वे वा धर्मादेस्तन्निमित्तस्य "पुब्बि तवसजमेण देवा देवलोएसु उववज्जति"ति वचनाद्दु खहेतुत्वापत्ते स्पष्टैवाशुभकमपटलोपादानता। न चैतदपि परमागमानुरोधीति निखिल निरस्तम् सातवेदनीयोद्भवसुखस्यापातसुखत्वेनाऽऽपाताशुभादुःखादशुभाश्रवोपात्ताऽसातवेदनीयोद्भवाद्भिन्नत्व यद्यपि, तथाप्यत्र सम्यग्दृष्टयसुमता परिणामानुधावित्वेन परिणामदु खत्वात् पारमार्थिकाविचलात्मानन्दानापादकत्वेन च दुखरूपताश्रद्धान न कथमपि युक्यतिरिक्तता दधाति । न हि विदितयथार्थाखिलेन्द्रियभोगसाधनसम्पादनपरायणचिन्तारत्नप्रभावस्य नुरन्येषु नातथाविधेषु रत्नेपु रतिर्भवति परमार्थसुखकाडक्षित्वादेव । न चैव पराणि रत्नानि न जेगीयन्ते, तथाऽत्रापि भावात् । यद्वा- न पूर्वभवीयौ तप सयमौ देवत्वावाप्तिकारणे, किन्तु प्रतिवध्यमानकर्मवर्गणान

Page Navigation
1 ... 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259