Book Title: Loka Vinshika
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Manikyasagar Suri

View full book text
Previous | Next

Page 211
________________ द्वितीर्यावगिका २०५ भज्जति भज्जणे कलवुवालुगा-पढें । वालगा रइए लोलति अवरतलम्मि ।।१२।। पूय-रुहिर-केसट्ठिवाहिणी कलकलत-जलसोया। वेयरणी-णिरयपाला णेरइए ऊ पवाहति ।।१३॥ कम्पति करकरएहि तच्छिति परुप्पर परसुएहि । सिंवलितस्मारुहति खरस्सरा तत्थ णेरइए ॥१४॥ भीए य पलायते समततो लत्य ते णिरुभति । पसुणो जहा पसुवहे महघोसा तत्थ णेरइए ॥१५॥ छिन्नपादनुजस्कन्धाच्छिन्न-कर्णीष्ठनासिका । भिन्नतालु-शिरोमेण्डा भिन्नाभि-हृदयोदरा ॥१६।।" तथा-"अच्छिनिमीलणमित्त णत्थि मुह दुक्खमेव पडिवद्ध । नरए नेरडयाण अहोनिस पच्चमाणाण ॥१॥ अमुभा उत्रियणिज्जा सहरसा रूवगधफासा य । नरए नेरइयाण दुक्कयकम्मोवलित्ताण ॥२॥” इति । यद्यप्येतद् गाथायुगल बहुषु नियुक्तिपुस्तकेपु दृश्यते, तथापि प्रक्षिप्तमेवेदमित्यवगन्तव्यम्, यतो व्याख्या नास्य विहिता, उक्त च यथोक्तमिति कृत्वा साक्षिविधिनेति । न चैतद् यावद्भवानुभावनिवेदक येन नियुक्तिकारै श्रीभद्रवाहुचरणाख्यारूपेण निवद्ध भवेत् । यथा "वण्णरसेति" गाथा"दव्वगुणे"त्यस्य "परिणामे अ"त्ति अस्य च सुगमतायै दृब्धा । न चादो गभीरार्थमपि येन पूज्यपादकृत सम्भावयेत् कोऽपि । सडग्रहकारपादैरपि व्याकृतैव नरकवेदना-"नित्याशुभतरलेश्यापरिणामदेहवेदना विक्रिया" इत्यत्राशुभतरपरिणामो यथा-तिर्यगू" र्ध्वमवश्च सर्वतोऽनन्तेन भयानकेन नित्योत्तमकेन तमसा नित्यान्धकारा श्लेष्म-मूत्र-पुरीषस्रोतोमल-रुधिर-वसा-मेदपूयानुलेपनतला. श्मगानमिव पूतिमासकेशास्थिचर्मदन्तनखास्तीर्णभूमय. श्वश्रृगालमार्जारनकुलसर्पमूपकहस्त्यश्वगोमानुपगवकोष्ठाशुभतरगन्धा । हा मातर्धिगहो! कष्टं वत मुञ्च तावद् धावत प्रसीद भतर्मा वधी कृपणकमित्यनुबद्धरुदितैस्तीनकरुणर्दीनविक्लवैविलापंरातस्वनैनि

Loading...

Page Navigation
1 ... 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259