Book Title: Loka Vinshika
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Manikyasagar Suri
View full book text
________________
द्वितीयविगिका
२१० 'तैलादिहेतुकोत्पीलनौषधपरीक्षाहेतुकतद्भक्षणकरणविसृष्टप्राणाधमतमयवनजनातिगाचारधरद्विजविहितयज्ञविधिनिमेषसञ्जपितकर'णावरुद्धश्वासविधतबन्धनविविधदार्थपिष्टपरिपूरिताक्षियुगलातिकृशानुतापतप्तायोदीर्घतरसूचिनिचयविद्धभूघन विहितविविधानार्यजनोजितभक्षणाईखण्डकरणादित्वविगतमानोदकपूरावतारप्रचुरपा'पपटलपरिष्कृतान्त.करणप्रवत्तितप्रदीपनान्तर्दहनादिविविधरोगात'क्रीडामात्रहेतुकपागलम्बनभक्षणादिप्रवर्तनजातक्रोधसमूहजातवे“दोदग्धहृदयदारितदग्धच्छिन्नभिन्नसोल्लितभजितगर्तावपातघासा
|निरोधादिश्रवणमात्रजनितहृदयप्रकम्प्रमतीतमतिवचनगोचरमस'ह्यतर दुःखं तिरश्चा परमयमेव तेषामनुभावो यत्तथापि
यावदायुर्जीवन्ति दुःखभराकान्ता., विजहति च प्राणानकृतपुण्यतया 'प्राग्भवाऽविहितधर्मलेगतयाऽकामनिर्जरया च दुःखमनुभवन्त.। . “एवमेव च मनुष्याणामप्यनुसन्धेयोऽनुभाव । यद्यप्यसावपि प्रत्यक्ष 'एव-तथापि तेषामेवोपदेशाहतया, 'निर्वेदनिवन्धनतया चैतद्दर्शनस्य दर्यते पूर्ववत् स्थानाऽशून्यार्थ
' "आजीवसकिलेसो सोक्खं तुच्छ उवद्दवा बहुआ। नीयजणसिट्ठणा'वि अ अणिठ्ठवासो अ माणुस्से ॥१॥ चारगनिरोधवह-. वधरोगधणहरणमरणवसणाइ। मणसतावो अयसो विग्गोवणयाय माणुस्से ॥२॥ चिंतासंतावेहि अ दरिद्दरूवाहिं 'दु प्पउत्ताहिं । लद्ध ण वि माणुसत्त मरेति केइ सुनिविण्णा ॥३॥
'खाद्याखाद्यविवेकशून्यमनसो निींकतालिङ्गिताः, सेव्याऽसेव्यविधौ समीकृतधियो नि.शूकतावल्लभा । 'तत्रानार्यनरा निरन्तरमहारम्भादिभि कारण , क्लेशं सङ्कलयन्ति कर्म च महादु खप्रदं चिन्वते ॥४॥ मा. क्षत्रिय-वाडवप्रभृतयो येऽप्यार्यदेशोद्भवा

Page Navigation
1 ... 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259