Book Title: Loka Vinshika
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Manikyasagar Suri

View full book text
Previous | Next

Page 215
________________ द्वितीयविगिका . २०९ भवनिर्वेदकारणता च विभावयद्भिरस्माभिस्तथाकृतत्वात् । उच्यते च-"वक्ता हर्षभयादिभिराक्षिप्तमना. स्तुवस्तथा निन्दन् । यत्पदमसकृद् ब्रूयात्तत्पुनरुक्तं न दोषाय ॥१॥" यद्वा-"वृत्त्यर्थं कर्म यथा तदेव लोकः पुन. पुनः कुरुते । एव विरागवाहितुरपि पुनः पुनश्चिन्त्यः ॥१॥" [प्रगम०] इतिवचनात् तिर्यक्ष्वपि च भवानुभाव एवं विभावनीयो विभावद्भिः, प्रत्यक्षत्वाच्च यद्यपि न तत्प्रतिपादनं तथारुचिकरं सम्पत्स्यते तथापि स्थानाऽशून्यार्थ लेशमात्रमुच्यते । प्रत्यक्षदृष्टस्यापि विभावनेऽक्षरानुसारेण विचित्र. भावोत्पत्तेरनुभवसिद्धत्वात् । तद्यथा-तिरिया कसकुसारानिवायवह-बध-मारणसयाई । न वि इहियं पाविता परत्थ जइ नियमिया हुता ॥१॥" तथा-"क्षुत्तृधिमान्युष्णभयादितानां ००० मायाादिनिवन्धनर्वहुविधैःप्राप्तस्तिरश्चा गति, सिंह-व्याघ्र-मतङ्गणवृषभच्छागादिरूपस्पृशाम् । क्षुत्तृष्णा-वध-बन्ध-ताडन-रुजावाहादिदुःखं महद्, यच्जीव. सहते न तत्कथयितु केनाप्यहो । शक्यते ॥ दृश्यते षण्ढीकरणवाहनक्षुत्तृष्णाव्यापकतायोधनविविधरोगेष्टवियोगानिष्ट, सयोगगर्भग्राहणपजरावस्थापनविविधबन्धनक्रीडाहेतुमात्रकलाशिक्षणाङकुशप्राजनककगारायष्टिसहनातिक्रान्तशक्तिकभाराधिरोहपरवत्तापूर्वहनहलयोजनोत्प्लवनगोपुरकीलकाघातवालुकाप्रसरप्रसरणोर्णादिकर्तनाद्यधिसोढव्यातिक्रान्तसामर्थ्यजाड्यातिक्रान्ताग्निस्पतिपविविधप्रचण्डवायुवेगविधूतवृक्षविचयवेगशस्त्रघातायमानासारकृच्छसहनयथाक्षुत्पिपासमप्राप्ततृणपानीयादिकर्कशतरमार्गभारभरवहनाकस्मिकागतपय पूरपरिप्लवप्रचुरपापकर्मकचवरपरिपूरितान्त करणम्लेच्छजनभक्षणविधिविदारितगात्रनिचयपरमाधार्मिककल्पानार्यतमजनविविधक्रीडाहेतुकविधापितानेकयोधनानार्यतमजनोचितगोभालुब्धचित्तविहितपिच्छाद्युत्पाटनविविधानार्यजनप्रतित

Loading...

Page Navigation
1 ... 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259