Book Title: Loka Vinshika
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Manikyasagar Suri

View full book text
Previous | Next

Page 209
________________ द्वितीयविशिका २०३ य अणतसो ॥२८॥ विदसएहि जालेहि लेप्पाहि सउणो विव । गहिओ लग्गो य बद्धो य मारिओ य अणतसो ।।२९।। कुहाड परसुमाइहि वड्ढइहि दुमो विव । फुट्टिओ फाडिओ छिण्णो तच्छिओ य अणतसो॥३०॥ चवेड-मुट्ठिमाइहि कुमारेहि अय पिव । ताडिओ कुट्टिओ भिन्नो चुण्णिो य अणतसो ॥३१॥ तत्ताइ तबलोहाइ तउयाइ सीसगाणि य । पाइओ कलकलताइ आरसतो सुभेरव ॥३२।। तुहप्पियाइ मसाइ खडाइ सोल्लगाणि य । खाविओमि समसाइ अग्गिवण्णाइ गसो ॥३३॥ तुहं पिया सुरा सीहू मेरओ य महणि य । पज्जिओमि जलतीओ वसाओ रुहिराणि य ॥३४॥ निच्च भीतेण तत्थेण दुहिएण वहिएण य । परमा दुहसवडा वेयणा बेडया मए ॥३५।। तिव्व-चडप्पगाढाओ घोराओ अतिदुस्महा। महन्भयाओ भीमाओ निरएमु वेडया मए ॥३६॥ जारिमा माणुसे लोए ताया। दीसति वेयणा । इत्तो अणतगुणिया नरएसु दुक्खवेयणा ॥३७॥ सव्वभवेसु अस्साया वेयणा वेइया मए । निमिसतरमित्त पि ज साया नत्थि वेयणा ॥३८॥" [उत्तरा०] वेदनोदीरकाश्च नारकाणा परमार्धामिका , ते च पञ्चदश । न च वाच्य तेपो ततो भवति न वा वन्ध ?, आद्ये, कथ न नारकत्वेन तेपामुत्पादो, न चायमभिमतोऽभियुक्तैः, अन्त्ये च, कैव हानिरीश्वरस्य कर्तृत्वे जगतामिति । त्रीडाप्रियतयैव तथाविधो यद्यपि न कर्मवन्धस्तेपा, येन भवेन्नारकतयोत्पाद. । “मन एव मनुष्याणा कारणं वन्धमोक्षयो" इति विगतविसवादवाक्यप्रामाण्यात् । तथापि तथाऽनर्थकरक्रीडाकारित्वेनास्त्येव तेपामपि तीव्रतम कर्मवन्धो, बदुदयादण्डगोलिकादित्वेनोत्पद्य नारकदुःखातिकान्तदु खा वेदना वेदयन्ति । स्पष्टश्चायमधिकार' सविगेप महानिशीथे स्पग्टित स्पष्टपदार्थस्पष्टनसौष्ठवविदितजन्मभिर्गणमृदादिभि. । तन्नान

Loading...

Page Navigation
1 ... 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259