Book Title: Loka Vinshika
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Manikyasagar Suri

View full book text
Previous | Next

Page 185
________________ द्वितीयविशिका १७९ wovvvvNNA प्रयत्नस्योपशमे चावश्यपातभावात्, गत्यन्तरालेऽपि चास्त्येव क्षयोपशम , चेतनादिसत्त्वादिति द्विविधानि दानादीनीत्येव सम्यग् । लधित्व चोपशमादित्रयान्यतमप्रभवत्वम्, इत्थमेव च सर्वा लव्धय साकारोपयोगोपयुक्तस्येति सङ्गच्छते, तस्यैवोपयोगविशेषेणैवैतद्भावात् । उपयोगविशेषता च साकारतैव। ननु कथमहदादिपदवीनामौदयिकीनामपि लब्धित्व जेगीयते तीति चेत्, क्षयादिहेतुता प्रतीत्येव नान्यथा । अत एव च लब्धिवर्णनाधिकारे चक्रधरादिबलवर्णन सङ्गच्छते । ननु कथ तहि सत्यामप्यष्टाविंगतौ लव्धीना पञ्चैवैता ? अष्टाविंशतिश्चैव-"आमोसहि विप्पोसहि खेलोसही जल्लओसही चेव । सव्वोसही सभिन्ने ओही रिउविउलमइलद्धी ॥१॥ चारण आसीविस केवली य गणहारिणो य पुव्वधरा । अरहत चक्कवट्टी बलदेवा वासुदेवा य ।।२।। खीरमहुसप्पिआसव-कोट्ठयबुद्धि-पयाणुसारी य । तह बीयबुद्धि तेयग आहारग सीयलेसा य ॥३॥ वेउव्विदेहलद्धी अक्खीणमहाणसीपुलाया य । परिणामतवविसेसा एमाई हुति लद्धिओ॥४॥"इति । न च वाच्यमुपलक्षणीभूता इमा , तथा सति पञ्चानामप्यग्रहणप्रसङ्गात् इति चेत्, सत्य, पर सर्वा अपि तपोविशेषोद्भवा , तपश्च वीर्यान्तरायक्षयोपशमजम् । यत एवोच्यते-'विशिष्टज्ञानसवेगशमसारमतस्तप.। क्षायोपशमिक ज्ञेयमव्याबाधसुखात्मक[अण्टके ] मिति । यश्च परिणामविशेष. सहकारितयाऽभिप्रेयते सोऽपि चारित्रादिनाऽत्र गृहीत एवेति न न्यूनता लब्धिपञ्चकोपन्यासेऽप्यत्र । ननु किं तहि गृहीता अवध्याद्या स्पष्टमिति चेद्, आत्माऽसाधारणगुणत्वेन विनापि तपो भावाच्चेत्यल प्रसङ्गेन। चतुस्त्रित्रिपञ्चभेदा' इति तु गतार्थमेव । एव प्ररूप्य क्षायोपशमिकान् पञ्चदश भावान् गेपास्त्रीनाहु 'सम्यक्त्वचारित्रसयमासयमाञ्चेति।

Loading...

Page Navigation
1 ... 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259