Book Title: Loka Vinshika
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Manikyasagar Suri
View full book text
________________
द्वितीयविशिका
१९८
nangan
वर्षविदेहरम्यकहरण्यवतैरावताख्यानि पूर्वापरायतहिमवन्महाहिमवन्निपधनीलरुक्मिशिखरिवर्षधरविभक्तानि क्रमेण चतुर्गुणवृद्धान्याविदेहेभ्य , परतो हीनानि च विष्कम्भात् । आद्य तु सपटकलषविशयोजनपञ्चशतविष्कम्भम्, पर्वता अपि सद्विपञ्चाशं सहस्र विस्तीर्ण आद्य द्वादश च कला । धातकीपुष्करार्द्धयोस्तु द्विर्द्वि क्षेत्रपर्वता इपुकाराभ्यामुत्तरदक्षिणात्याभ्या विभक्तत्वात् । वृत्तो जम्बूद्वीप आयामविष्कम्भयोर्लक्ष योजनाना, धातकीर्वलयाकारो योजनचतुर्लक्षविष्कम्भ , पुष्कराद्धः पोडश । (लक्षविष्कम्भ) परिक्षेपाद्यानयनोपायश्चैव-विष्कम्भकृतेर्दश गुणाया मूल वृत्तपरिक्षेप । सविष्कम्भपादाभ्यस्तो गणितम् । इप्वावगाहोनावगाहाभ्यस्तस्य विष्कम्भस्व चतुर्गुणस्य मूल ज्या । ज्याविष्कम्भयोर्वर्गविशेषमूल विष्कम्भाच्छोध्य शेपार्थमिषु । इषुवर्गस्य षड्गुणस्य ज्यावर्गयुतस्य मूल धनुःकाष्ठम् । ज्यावर्गचतुर्भागयुक्तमिषुवर्गमिषुविभक्त तत्प्रकृतिवृत्तविष्कम्भ । उदग्धनुकाष्ठाइक्षिण शोध्य शेषा बाहुरिति । एवमन्तरद्वीपा पूर्ववत् पट्पञ्चाशत् । मेरुस्तु काञ्चनस्थालनाभिरिव वृत्तो योजनशतसहस्रमवो धरणितलमवगाढो नवनवत्युच्छितो दशाधो विस्तृत. सहस्रमुपरीति । त्रिकाण्डस्त्रिलोकप्रविभक्तमूर्तिश्चतुभिर्वनर्भद्रगालनन्दनसौमनसपाण्डकैः परिवृत.। तत्र शुद्धपृथिव्युपलवज्रगर्करावहुल योजनसहस्रमेक प्रथम काण्ड, द्वितीय त्रिषष्टिसहस्राणि रजतजातरूपाङ्कस्फटिकवहुल, तृतीय षट्त्रिंशत्सहस्राणि जाम्बूनद, वैडूर्यवहुला चाऽस्य चूलिका चत्वारिंगधोजनान्युच्छायेण, मूले द्वादश विष्कम्भेण. मध्येऽष्टावुपरि चत्वारीति । मूले वलयपरिक्षेपि भद्रशालवनम् । भद्रगालवनात् पञ्चयोजनशतान्यारुह्य तावत्प्रतिक्रान्तिविस्तृत नन्दनम् । ततोऽत्रिषष्टिसहस्राण्यारुह्य पञ्चयोजन

Page Navigation
1 ... 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259