Book Title: Loka Vinshika
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Manikyasagar Suri
View full book text
________________
द्वितीयविशिका
१९९
शतप्रतिक्रान्तिविस्तृतमेव सौमनसम् । ततोऽपि पत्रिशत्सहस्राण्यारुह्य चतुर्नवतिचतु.शतप्रतिक्रान्तिविस्तृत पाण्डकवनमिति । नन्दनसौमनसाभ्यामेकादशैकादशसहस्राण्यारुह्य प्रदेशपरिहाणिविष्कम्भस्येति । अत्र चानवबुद्धभाष्यकाराभिप्राया केचन व्याख्याकारा विप्रतिपद्यन्ते, व्याख्यान्ति चैव-नन्दनादूर्ध्वं सौमनसाच्चाध. किल मध्ये एकादशैकादशयोजनसहस्राण्यारुह्य योजनसहस्रं परिहीयते विष्कम्भस्येति, ऊवं सौमनसाच्चाधो नन्दनवनान्न सूरिणा परिहाणिरुक्ता, यावदेपा च परिहाणिराचार्योवता न मनागपि गणितप्रत्यया सङ्गच्छते। अग्रतश्च व्याख्याकारापसदता ध्वनद्भिरुदित स्वस्य-तत्राचार्योक्तपरिहाण्या नैकोऽपि विष्कम्भ आगच्छति। न चैतावसत्यावागमेऽधीतत्वात् श्रृङ्गग्राहिकयेति, गणितशास्त्रविदो हि परिहाणिमन्यथा वर्णयन्त्यार्षानुसारिण इत्यादि च। तत्सर्वमसमञ्जसमेव, यत सिद्धान्तितो विष्कम्भ उभयत्र क्रमेण व्याख्याकारैरेव सौमनसेऽन्तविष्कम्भ. सहस्रत्रय शतद्वय च द्विसप्तत्यधिकमण्टौ चैकादश भागा, बहिविष्कम्भ. पुनः सहस्रचतुष्टय शतद्वय च द्विसप्तत्यधिकमप्टौ चैकादश भागा योजनस्येत्यादि । न चैते विष्कम्भा सूरिव्याख्यानात्कथमपि दूरवत्तिन , यत सूरेहि सिद्धान्तोऽय यदुत- योजनसहस्रस्य धरणितलावगाढस्य प्रदेशहानिरहितत्वान्नवनवतिः सहस्राणि हानिमन्ति योजनानि मूले, योजनदशसहस्रीविस्तृतरुपरि च योजनसहस्रविस्तृतेर्हेया नवयोजनसहस्री। तथा च प्रतियोजनमेकादशो भागो हीयते योजनस्य, पर तथागणने नन्दनसौमनसयो प्रत्येक पञ्चशतविष्कम्भत्वात्पूर्वानुसृतपरिमाणाद्विशेषेण योजनसहस्रद्वय पात्यम्, तच्च न केनाप्युपायेनैकादशसहस्रपातापत्ते । ततश्चैकादशसहस्रयोजनान्यारुह्य नन्दनसौमनसाभ्या प्रदेशहानि.

Page Navigation
1 ... 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259