Book Title: Loka Vinshika
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Manikyasagar Suri
View full book text
________________
द्वितीयविशिका
२००
प्रतिपादिता पूज्यपादः । तथा च न कोऽपि विरोध आगमेन गणितपरिपाट्या वा, भ्रान्तिमूल त्वधऊर्ध्वकल्पनमुभयत्र स्वकपोलकल्पनया । अत्र चैव विष्कम्भागति.-योजनपञ्चशतव्यतिक्रमे पञ्चचत्वारिशद्योजनाना पञ्च चैकादश भागा हीयन्ते दशमाहस्या., आगच्छति चैव चतु.पञ्चागदधिकनवनवतिगतानि पड्भागाधिकानि वाद्यो विष्कम्भः, आभ्यन्तरश्च सहस्रोनस्तदेव, उच्यतेऽपि
"नवसहस नवसयाइ चउपण्णा छच्चिगारभागा य ।नंदणवहिविक्खभो सहसूणो होइ मज्झम्मि ॥” इति । तथोपरि ततोऽत्रिषष्टिर्योजनानामतिलडघ्या, तत्र च यदि न सूरिमतमनुश्रीयते, पातव्या एकाशीत्यधिकपटपञ्चाशच्छती नवभागाधिका योजनाना नन्दनवनाभ्यन्तरविष्कम्भश्च ८९५४-६ एतस्मात्पूर्वोक्तपाते सौमनसवाह्यविष्कम्भ.३२७२-८ भागा समागच्छति, आभ्यन्तरस्तु २२७२-८ इत्येतावानेव । न चैष आगमानुरोधीति स्वयमप्युच्यते, सूरिपादानुसरणे तु सार्धेकपञ्चाशत्येव हानिः, तथा च हीयते एकागीत्यधिकषट्चत्वारिंशच्छतानि पूर्वोक्ताभ्यन्तराद्विष्कम्भात्, तथा च शेषमिद द्वासप्तत्यधिकद्वाचत्वारिंशच्छतानि योजनाना भागाश्चाष्टौ, शास्त्रानुरोधि चैतन्मान, यत उच्यतेऽपि
"तब्वाहिरि विक्खभो वायालसयाहि दुसयरिजुयाइ । अट्ठेगारस भागा मज्झे त चेव सहसूणं ।।१।।" इति । एव तत ऊर्ध्वमपि विहायवैकादशयोजनसहस्राणि प्रदेशहानिश्चेद्विवक्ष्यते तदैवाभ्यन्तराद्वात्रिंशच्छतादिरूपात् पञ्चविंशतियोजन इत्येवरूपो भाग. सहस्रसत्को द्वाविंशतिशतानि द्वासप्तत्यधिकानि भागाश्चाष्ट पात्यन्ते, शेष तिष्ठति सहस्रमेक योजनानाम्, तन्नैषा सूरिपद्धति

Page Navigation
1 ... 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259