Book Title: Loka Vinshika
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Manikyasagar Suri
View full book text
________________
द्वितीयविशिका
१९७ रसगन्धवर्णा गतिहेतुत्व स्थितिहेतुत्वमवगाहनहेतुत्व वर्तमानहेतुत्व चेतनत्वमचेतनत्व मूर्त्तत्वममूर्तत्व चेति षोडश । तत्र धर्माधकिाशेषु गतिहेतुत्वाचेतनत्वामूर्त्तत्वानि स्थितिहेतुत्वाचेतनत्वामूर्तत्वानि अवगाहनहेतुत्वाचेतनत्वामूर्तत्वानि च क्रमेण पुद्गले स्पर्शरसगन्धवर्णाचेतनत्वमूर्त्तत्वरूपाः षट्, काले वर्तमानहेतुत्वाचेतनामूर्तत्वरूपास्त्रय , जीवे च ज्ञानदर्शनसुखवीर्यचेतनत्वामूर्त्तत्वानीति पट् । अत्रेदमवधेयम्-चेतनाचेतनत्वमूर्तत्वामूर्त्तत्वानि स्वजातिविजातिभ्या सामान्यविशेषरूपाणीति सामान्यगुणेषु विशेषगुणेषु चाख्यातानीति षड्विंशतिरप्येते गुणा द्रव्याणामेवेति द्रव्यगुणा इति कथ्यन्ते। द्रव्याणि च धर्मादीनि प्राग् व्याख्यातान्येव"जीवमजीवे." इत्यादिगाथाया समासत । व्यासतस्तु-"पचत्थिकायमइओ" इतिगाथाप्रथमदलव्याख्याने व्याख्यास्यते इति नात्र तन्निरूपणम् । तथा "खित्तपज्जव"त्ति । तत्र "क्षि निवासगत्यो" इति तुदादि , ततो "हुयामाश्रुवसिभसिगुवीपचिवचिध्यम्यमिमनितनिसदिच्छादिक्षी" त्यादिनौणादिके त्रे क्षेत्रमिति । तथा च क्षियन्ति-वसन्ति धर्माधर्मासुमत्पुद्लादयोऽस्मिन्निति क्षेत्रमाकाशलक्षण, "क्षेत्र सकर्षणभूमि शरीरमाकाश च" इत्युणादिवृत्तिः। तस्य क्षेत्रस्य पर्याया • स्वभावविभावलक्षणा गुणविकाररूपा वा, उभयाश्रितत्वात् पर्यायाणाम् । तत्रागुरुलघुत्वाद्या स्वभावपर्याया । गुणविकाररूपास्तु अनन्तासडख्यातसडख्यातभागगुणवृद्धिभागगुणहानिभ्यो द्वादशधा । विभावपर्यायास्तु घटाद्यवगाहदानजन्या । एते च सर्वेऽपि क्षेत्र। पर्याया, आकाशपर्यायत्वात्तेषाम् । यद्वा-क्षेत्राणि भरतादीनि,यदाहु . . "क्षेत्र भरतादी भगाङ्गयो" इत्यादिवचनाद् भरतादि तस्य पर्याया • अवस्थितानवस्थितकालादिक स्वरूपम् । तच्च विस्तरतो जम्बू'.. पप्रज्ञप्तेरवसेयम् । सडक्षेपतस्तु क्षेत्राणि तावद् भरतहिमवद्धरि

Page Navigation
1 ... 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259