Book Title: Loka Vinshika
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Manikyasagar Suri

View full book text
Previous | Next

Page 192
________________ द्वितीयविशिका विज्जू गज्जिया निग्घाया जूवा जक्खा लित्ता धूमिया महिया रउग्घाया चदोवराया सूरोवराया चदपरिवेसा सूरपरिवेसा पडिचदा पडिसूरा इदधणू उदग मच्छा अमोहा कविहसिया वासा वासहरा गामो नगरो घडो पव्वओ पायालो भवणो निरओ पासाओ रयणप्पभा जाव तमतमा, सोहम्मे जाव इसीपभारा, परमाणुपोग्गले जाव अणतपएसिए, से त साइयपारिणामिए । से कि त अणाइयपारिणामिए ?, अणाइयपारिणामिए अणेगविहे पन्नत्ते, त जहा-धम्मत्यिकाए जाव अद्धासमए लोए अलोए भवसिद्धिया अभवसिद्धिया 1 से त अणाइयपारिणामिए"त्ति । स्पष्ट एव पत्र तथा तथा परिणामः पुद्गलाना सम्पद्यमान पारिणामिकतयाख्यातः । ननु कथं पर्वतपातालनिरयादीना सादिपारिणामिकता प्रतिपादितेति चेत्, न ह्यसडख्येयकालातिक्रमात् परमेकत्र तिष्ठन्ति पुद्गलास्तत्परिणामेन विपर्यये नूतने चाऽऽगते स्पष्ट एव पारिणामिकः सादिर्भाव.। न च द्रव्यावस्थानमन्तरेण धर्मादीनामिवानादित्वं युक्तियुक्त स्यादिति । एव च षष्ठ सान्निपातिक इति । तत्र सन्निपातो-द्वयादिसयोगस्तेन निवृत्त सान्निपातिकः । तद्भदाश्च षड्विंशति । कथमिति चेत्, क्रमोत्क्रमाभ्यां न्यसनीयमपञ्चकमुपर्यव. । ५१३१५ तत्र प्रथमपडक्तिगाऽधस्त्यपञ्चकाङ्कस्योपरितनेनैकेन भागे हृते पञ्च लभ्यन्ते, ते चैकसयोगा । आगताना पञ्चाना द्वितीयपडक्त्यधस्त्यचतुष्केण गणने जाता विंशतिः, उपरितनेन द्विकेन भागे हते लब्धा दश, एते च द्विकसयोगा । ते तृतीयौल्यधस्तनीयत्रिकेण गुणिता जाता. त्रिशत्, उपरिष्टात् त्रिकेण भग्ने लब्धा दशैव त्रिकसयोगा.। तेषा । च चतुर्थश्रेण्यधरवत्तिना द्विकेन गुणने जाता विशति , उपरितनेन चतुप्केण भागेऽपहृते लब्धा पञ्च चतुष्कयोगा । तेऽप्येककेनान्त्येन

Loading...

Page Navigation
1 ... 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259