Book Title: Loka Vinshika
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Manikyasagar Suri

View full book text
Previous | Next

Page 188
________________ द्वितीयविगिका १८२ ट्ठावण-परिहारविसुद्धि-सुहमसपरायचरित्तलद्धी खओवसमिया चरिताचरित्तलद्धी खओवसमिया दाणलाभभोगोवभोगवीरियलद्धी खओवसमिया बाललद्धी पडियलद्धी खओवसमिया बालपडियलद्धी खओवसमिया सोइदियलद्धी जाव फासिदियलद्धी खओवसमिया आयारधरलद्धी जाव दिठिवायघरे खओवसमिया नववधरे जाव चोहसपुव्वधरे खओवसमिए गणीवायए, से त खओवसमनिप्फन्ने"त्ति । अत्र च सामायिकादिकाश्चारित्रभेदा बालपण्डितबालपण्डितत्वानि च केवलसम्यक्त्वचारित्रदेशविरतिहेतुका परिणामा. सम्यक्त्वादिकार्यभूता इति न पृथगुक्तेभ्यः । श्रोत्रेन्द्रियाद्याधुपलब्धयश्च न मतिज्ञानचक्षुरचक्षुर्दर्शनेभ्यो भिन्ना लब्धीन्द्रियाणां क्षयोपशमस्वरूपत्वात्, तस्य च मत्याद्यावरणक्षयोपशमरूपत्वादुपयोगेन्द्रियाण्यपि मत्यादिरूपाण्येव, अत एव च क्षायोपशमिकानीन्द्रियाणि । न च केवलिनस्तानीति पठचते पूर्वोक्तयुक्तेन्तस्य मत्याद्यभावात् । द्रव्येन्द्रियाणि त्वौदयिक पर्याप्तनामकर्माश्रित्योद्भ तानि त्विन्द्रियाणि सन्त्येव यदपेक्ष्योच्यतेऽसौ पञ्चेन्द्रिय इति । आचारधरत्वाद्या गणिवाचकत्वावसानालव्धयस्तु स्पष्टमेव श्रुतज्ञानोदयजाता इति नाधिकाः क्षायोपशमिकदा । ननु प्रोक्तान्तर्भावेऽपि सामायिकादीना मिथ्यात्व-सम्यग्मिथ्यात्वयो कथ क्षायोपशमिकत्वम् । कथ वा नाभिहिती तावत्र भेदौ, कुत्र वा अन्तर्भावनीयाविति चेत्, सत्य, मार्गानुसारिमार्गपतितादिभेदभिन्न मिथ्यात्व न मन्दतामन्तरेण तस्य, सा च क्षयोपशमप्रभवेति युक्त मिथ्यात्वस्यापि तथाविधस्य क्षायोपमिकता। अत एव च मिथ्यात्वस्य गुणस्थानकतापि सङ्गच्छते। यद्वा-अव्यक्तमिथ्यात्वाद्वयक्तमिथ्यात्वप्राप्तिनं क्षयोपशममन्तरा, स च मिथ्यात्वस्यैवेति क्षायोपशमिकता तस्य । यत उच्यते-"व्यक्तमिथ्यात्वधीप्राप्तिर्गुणस्थानतयोच्यते" [गुणस्थान

Loading...

Page Navigation
1 ... 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259