Book Title: Loka Vinshika
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Manikyasagar Suri
View full book text
________________
दिनीयतिमिला
गगनलोड नाटयान 17 मिलोगयोभात्रो निनाम्याग:णि यामभावान् । य-या गतिमाया पटानी या ताती पटाभावग्ना मात्तिसाविति प
. मृनिकायां मारणम्पेण परम्प नली र मन्ने, पारस तवादी गट मनिसातो नामन्ये गय। नन मान्य नेयमापति रामवाद नि ! नपानिपपासारनद्राने पटत्वाम्गपगमात्तथा अतिकायानगगग नयाय पाटत्वाश्यगगग उति स्पष्ट एव तेपागपि मदानानगी, न स्यादरयमापत्तिः। यद्यपि अन्यपगम्येत कारणानन्य गार्यलया नागन्य कार्यस्य कारणे । न वमभ्युपगमोविना नम्वन्दजन्यगात पाहादरयवानन्युपगमात् । कय भवति च जारबन्धाना गानन्दगी. श्चित्रस्य चित्र चित्रकारितेति । अन्यच्च-नरकान्तेन देनागदेव वेति प्रोच्यते, तथा च वर्तमानगुणपर्यायमावास्यपगमेनानीनानाग. ताना गुणपर्यायाणा मतामसता चावण नः प्रतिषेध इत्यपि सदमतोरविगिप्टनव तेपामिति युक्त मेद मियादगामनानित्यम् । प्रतिपादित च पूज्यपाद -"सदसतोरविरोपा"दिति "सयमयविमेनणाओ" इति च। अपर चान्योऽन्या भावग्याधिकरणम्वर पेण स्पष्ट एव सदेवासदेव वेत्येकान्तपक्षव्याहति । तो यथाज्यन्ताभावे व्यपदिश्यते भूतले न घट इति नान्योऽन्याभावव्यपदेश तद्वत्, किन्तु नाय घट पटो वेत्यादिना सद्वस्तुवाचकेनैव सर्वनाम्ना। तथा सति च स्पष्ट एवैकान्तसदादिव्यपदेशस्नेपा स्वाभ्युपगमविरोधीति । अन्यच्च-सर्व हि ज्ञान हेयोपादेयोपेक्षणीयाना हानोपादानोपेक्षाविधानक्षमतयोपादेयतामहति, तेषां च मिथ्यादगा सता यथार्थश्रद्धानाभावाद् हेयानुपाददते उपादेयतया अभिमन्यन्ते

Page Navigation
1 ... 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259