Book Title: Loka Vinshika
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Manikyasagar Suri
View full book text
________________
द्वितीयविगिका
१७३ ~~~~~mmmmmmmmmmmmmmmmmmm.... योत्पादेऽपि निखिलावरणविच्छेद. कारण, न वैकीयमतेन केवलिनां भगवता द्वयमप्येतद्भवति, परिमितवस्तुपरिच्छेदात्मकत्वादिन्द्रियवत् । केवल त्वनन्त, यतो द्वितीयमतेन सदपि नोपयोगीति प्रतिपादितमेव प्राक् । अथवा-यथा लब्धेऽपि तृतीयस्मिन्नवधिज्ञाने छद्मस्थ इति व्यपदिश्यते तद्वाँस्तथैव लब्धे मन पर्यायेऽपि व्यपदिश्यते इति च्छद्मस्थत्वसाधर्म्यम् । तथा विषयसाधात्, यथा हि रूपीण्येव द्रव्याण्यभिगच्छत्यवधिमॉस्तथा मन पर्यायज्ञान्यपि । नैतयोरेकतरमपि वेत्त्यरूपाणि । न च वाच्य मन पर्यायवॉ. श्चिन्तित सजिना पर्याप्तकेन वेत्ति, चिन्तित चारूपमपि स्यादिति कथं मन.पर्याय रूपिविषयमिति। चिन्तितान्न वेत्त्यद. साक्षात किन्तु चिन्तापरिणतान्मनोद्रव्यपुद्गलानेव, चिन्तितांस्तु बाह्यान् वेत्त्यनुमानेनंव "जाणइ बज्झेऽणुमाणाओ" इतिवचनात् । तथा चावधिमन पर्याययो समान एव विषय । तथा यथा ह्यवधिज्ञान क्षायोपामिकमुदीर्णक्षयादनुदीर्णस्य विपाकत उपशमेन, प्रदेशतो वेदनेन क्रमश. स्पष्टतादिरपि भवत्यस्यैवमेव, तथा मन पर्यायमपि क्षायोपशमिकभावान्तर्गतमपि । केवलोत्पत्तेरनुपपत्तिरन्यथा। ततश्च भावसाधर्म्यम् । तथा यथा ह्यवधिज्ञान केवलमात्ममात्रहेतुकोत्पत्तिकतया प्रत्यक्षमिति व्यपदिश्यते तथा मन पर्यायमपि, ततश्च प्रत्यक्षसाधम्यम् । स्पर्शनादि तु साव्यवहारिक प्रत्यक्ष, न पारमाथिकमिति तुक्तपूर्वमेव । तथा यथा शवधिज्ञान विकलप्रत्यक्ष देशप्रत्यक्षीकरणाद्वयपदिश्यते, तथा, मन पर्यायमपीति विकलतासाधर्म्यमिति । प्रतिपादितवन्तश्च जिनप्रवचनानुयोगभुवनाभोगप्रदीप्रदीपायमानातनुवुद्धिप्रारभाराः श्रीजिनभद्रगणिक्षमाश्रमणपादा -"माणसमेत्त-छउमत्य-विसय-भावादिसामन्ना" इति । अत्रादिशब्देन प्रत्यक्षता-विकलतादिग्रह । केवल तूतमत्वात्सर्वेषु यति

Page Navigation
1 ... 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259